________________
भगवई सुत्त ६६ उक्कोसकालट्ठिईय-पज्जत्त-संखेज्जवासाउय-सण्णिपंचिंदिय-तिरिक्खजोणिए णं भंते! जे भविए
रयणप्पभापुढविणेरइएसु उववज्जित्तए; से णं भंते! केवइयकालहिईएसु उववज्जेज्जा? गोयमा! जहण्णेणं दसवाससहस्सट्ठिईएसु, उक्कोसेणं सागरोवमट्टिईएसु उववज्जेज्जा। ते णं भंते! जीवा एगसमएणं केवइया उववज्जति ? गोयमा ! अवसेसो परिमाणादीओ भवादेसपज्जवसाणो एएसिं चेव पढमगमओ णेयव्वो, णवरं-ठिई जहण्णेणं पुव्वकोडी, उक्कोसेण वि पुव्वकोडी | एवं अणुबंधो वि, सेसं तं चेव । कालादेसेणं जहण्णेणं पुव्वकोडी दसहिं वाससहस्सेहिं अब्भहिया, उक्कोसेणं चत्तारि सागरोवमाइं चउहिं पुव्वकोडीहिं अब्भहियाई, जाव एवइयं कालं गइरागइं करेज्जा । सो चेव जहण्णकालट्ठिईएसु उववण्णो जहण्णेणं दसवाससहस्सट्ठिईएसु, उक्कोसेण वि दसवाससहस्सट्टिईएसु उववज्जेज्जा | ते णं भंते ! जीवा एगसमएणं केवइया उववज्जति ? गोयमा ! सो चेव सत्तमो गमओ णिरवसेसो भाणियव्वो जाव भवादेसो त्ति । कालादेसेणं जहण्णेणं पुव्वकोडी दसहिं वाससहस्सेहिं अब्भहिया, उक्कोसेणं चत्तारि पुव्वकोडीओ चत्तालीसाए वाससहस्सेहिं अब्भहियाओ, जाव एवइयं कालं गइरागइं करेज्जा । उक्कोसकालट्ठिईय-पज्जत्त-संखेज्जवासाउय-सण्णिपंचिदिय-तिरिक्खजोणिए णं भंते! जे भविए उक्कोसकालट्ठिईएसु रयणप्पभा पुढविणेरइएसु उववज्जित्तए, से णं भंते! केवइय- कालदिईएस उववज्जेज्जा ? गोयमा! जहण्णेणं सागरोवमट्टिईएसु, उक्कोसेण वि सागरो- वमट्टिईएसु उववज्जेज्जा । ते णं भंते ! जीवा एगसमएणं केवइया उववज्जंति ? गोयमा ! सो चेव सत्तमगमओ णिरवसेसो भाणियव्वो जाव भवादेसो त्ति । कालादेसेणं जहण्णेणं सागरोवमं पुव्वकोडीए अब्भहियं, उक्कोसेणं चत्तारि सागरोवमाई चउहि पुव्वकोडीहिं अब्भहियाई, जाव एवइयं कालं गडरागई करेज्जा । एवं एए णव गमगा । उक्खेव-णिक्खेवओ णवस् वि जहेव असण्णीण | पज्जत्तसंखेज्जवासाउयसण्णिपंचिंदियतिरिक्खजोणिए णं भंते ! जे भविए सक्करप्पभाए पुढवीए णेरइएसु उववज्जित्तए, से णं भंते ! केवइयकालदिईएसु उववज्जेज्जा? गोयमा ! जहण्णेणं सागरोवमट्टिईएसु, उक्कोसेणं तिसागरोवमट्टिईएसु उववज्जेज्जा । ते णं भंते ! जीवा एग समएणं केवइया उववज्जंति ? गोयमा ! जहेव रयणप्पभाए उववज्जंतगस्स लद्धी सच्चेव णिरवसेसा भाणियव्वा जाव भवादेसो त्ति । कालादेसेणं जहण्णेणं सागरोवमं अंत्तोमुत्तमब्भहियं, उक्कोसेणं बारस सागरोवमाइं चउहिं पुव्वकोडीहिं अब्भहियाई, जाव एवइयं कालं गइरागइं करेज्जा । एवं रयणप्पभापुढविगमगसरिसा णव वि गमगा भाणियव्वा, णवरं- सव्वगमएसु वि णेरइयट्ठिई-संवेहेसु सागरोवमा भाणियव्वा, एवं जाव छट्ठपुढवि त्ति, णवरं- जेरइयठिई जा जत्थ पुढवीए जहण्णुक्कोसिया सा तेणं चेव कमेणं चउगुणा कायव्वा ।
507