________________
भगवई सुत्त वालुयप्पभाए पुढवीए अट्ठावीसं सागरोवमाइं चउगुणिया भवंति, पंकप्पभाए चत्तालीसं, धूमप्पभाए अट्ठसद्धिं, तमाए अट्ठासीइं । संघयणाइं-वालुयप्पभाए पंचविह- संघयणी, तं जहावयरोसहणारायसंघयणी जाव खीलिया-संघयणी, पंकप्पभाए चउव्विह- संघयणी, धूमप्पभाए तिविहसंघयणी, तमाए दुविहसंघयणी, तं जहा- वयरोसभणाराय-संघयणी य, उसभणारायसंघयणी य सेसं तं चेव । पज्जत्त-संखेज्जवासाउय-सण्णिपंचिंदिय-तिरिक्खजोणिए णं भंते! जे भविए अहेसत्तमाए पुढवीए णेरइएस् उववज्जित्तए, से णं भंते ! केवइयकालट्ठिईएस उववज्जेज्जा ? गोयमा ! जहण्णेणं बावीससागरोवमट्टिईएसु, उक्कोसेणं तेत्तीससागरोवम- टिईएसु उववज्जेज्जा | ते णं भंते ! जीवा एगसमएणं केवइया उववज्जंति ? गोयमा ! जहेव रयणप्पभाए णव गमगा। लद्धी वि सच्चेव, णवरं- वयरोसभणारायसंघयणी । इत्थिवेयगा ण उववज्जंति, सेसं तं चेव जाव अणुबंधो त्ति । संवेहो भवादेसेणं जहण्णेणं तिण्णि भवग्गहणाई उक्कोसेणं सत्त भवग्गहणाइं । कालादेसेणं जहण्णेणं बावीसं सागरोवमाई दोहिं अंतोमुत्तेहिं अब्भहियाइं, उक्कोसेणं छावहिँ सागरोवमाइं चउहिं पुव्वकोडीहिं अब्भहियाई, जाव एवइयं कालं गइरागई करेज्जा । सो चेव जहण्णकालट्ठिईएसु उववण्णो, सच्चेव वत्तव्वया जाव भवादेसो त्ति । कालादेसो वि तहेव जाव उक्कोसेणं छावहिँ सागरावमाइं चउहि पुत्वकोडीहिं अब्भहियाई, जाव एवइयं कालं गइरागई करेज्जा । सो चेव उक्कोसकालट्ठिईएसु उववण्णो, सच्चेव लद्धी जाव अणुबंधो त्ति । भवादेसेणं जहण्णेणं तिण्णि भवग्गहणाइं, उक्कोसेणं पंच भवग्गहणाइं । कालादेसेणं जहण्णेणं तेत्तीसं सागरोवमाइं दोहिं अंतोमुहुत्तेहिं अब्भहियाई, उक्कोसेणं छावहिँ सागरोवमाइं तिहिं पुव्वकोडीहिं अब्भहियाई जाव एवइयं कालं गइरागइं करेज्जा | सो चेव अप्पणा जहण्णकालट्ठिईओ जाओ, सच्चेव रयणप्पभापुढविजहण्णकालट्ठिईयवत्तव्वया भाणियव्वा जाव अणुबंधो त्ति, णवरं- पढमसंघयणं, णो इत्थीवेयगा। भवादेसेणं जहण्णेणं तिण्णि भवग्गहणाई, उक्कोसेणं सत्त भवग्गहणाइं । कालादेसेणं जहण्णेणं बावीसं सागरोवमाइं दोहिं अंतोमुत्तेहिं अब्भहियाई, उक्कोसेणं छावहिँ सागरोवमाई चउहिं अंतोमुहुत्तेहिं अब्भहियाई, जाव एवइयं कालं गइरागइं करेज्जा । सो चेव जहण्णकालढिईएसु उववण्णो, एवं सो चेव चउत्थो गमओ णिरवसेसो भाणियव्वो जाव कालादेसो त्ति । सो चेव उक्कोसकालट्ठिईएसु उववण्णो, सच्चेव लद्धी जाव अणुबंधो त्ति । भवादेसेणं जहण्णेणं तिण्णि भवग्गहणाइं, उक्कोसेणं पंच भवग्गहणाइं । कालादेसेणं जहण्णेणं तेत्तीसं सागरोवमाइं दोहिं अंतोमुहुत्तेहिं अब्भहियाई, उक्कोसेणं छावहिँ सागरोवमाइं तिहिं अंतोमुत्तेहिं अब्भहियाई, जाव एवइयं कालं गइरागइं करेज्जा । सो चेव अप्पणा उक्कोसकालट्ठिईओ जहण्णेणं बावीससागरोवमट्टिईएसु, उक्कोसेणं तेत्तीससागरोवमहिईएसु उववज्जेज्जा |
B
508