________________
भगवई सुत्त
ते णं भंते ! जीवा एगसमएणं केवइया उववज्जंति ? गोयमा ! सेसं जहा सत्तम- गमए जाव
अणुबंधो त्ति । ४९ से णं भंते ! उक्कोसकालट्ठिईयपज्जत्त-असण्णिपंचिंदियतिरिक्खजोणिए उक्कोस
कालट्ठिईयरयणप्पभाए, पुणरवि जाव केवइयं कालं गइरागई करेज्जा ? गोयमा ! भवादेसेणं दो भवग्गहणाइं, कालादेसेणं जहण्णेणं पलिओवमस्स असंखेज्जइभागं पुव्वकोडीए अब्भहियं, उक्कोसेण वि पलिओवमस्स असंखेज्जइभागं पुव्वकोडीए अब्भहियं, जाव एवइयं कालं गइरागई करेज्जा | एवं एए ओहिया तिण्णि गमगा, जहण्णकालट्ठिईएसु तिण्णि गमगा, उक्कोसकालट्ठिईएसु तिण्णि गमगा, सव्वे ते णव गमा भवंति ।
जइ णं भंते ! सण्णिपंचिंदियतिरिक्खजोणिएहिंतो उववज्जति-किं संखेज्जवासाउयसण्णिपंचिंदिय-तिरिक्खजोणिएहिंतो उववज्जंति, असंखेज्जवासाउयसण्णि पंचिंदियतिरिक्खजोणिहिंतो उववज्जंति ? गोयमा ! संखेज्जवासाउय-सण्णिपंचिंदिय-तिरिक्खजोणिएहितो उववज्जंति, णो असंखेज्जवासाउय जाव उववज्जंति । जइ संखेज्जवासाउयसण्णिपंचिंदिय तिरिक्खजोणिएहिंतो उववज्जति-किं जलयरेहितो उववज्जंति, पुच्छा ? गोयमा ! जलयरेहिंतो उववज्जंति, एवं जहा असण्णी जाव पज्जत्तएहिंतो उववज्जंति, णो अपज्जत्तएहिंतो उववज्जंति । पज्जत्तसंखेज्जवासाउयसण्णिपंचिंदियतिरिक्खजोणिए णं भंते! जे भविए णेरइएस् उववज्जित्तए, से णं भंते! कइसु पुढविसु उववज्जेज्जा ? गोयमा ! सत्तसु पुढविसु उववज्जेज्जा, तं जहा- रयणप्पभाए जाव अहेसत्तमाए | पज्जत्तसंखेज्जवासाउयसण्णिपंचिंदियतिरिक्खजोणिए णं भंते ! जे भविए रयणप्पभापुढविणेरइएस् उववज्जित्तए से णं भंते ! केवइयाकालट्ठिईएस् उववज्जेज्जा? गोयमा! जहण्णेणं दसवाससहस्सट्टिईएसु, उक्कोसेणं सागरोवमहिईएसु उववज्जेज्जा । ते णं भंते ! जीवा एगसमएणं केवइया उववज्जंति ? गोयमा ! जहेव असण्णी | तेसि णं भंते ! जीवाणं सरीरगा कि संघयणी पण्णत्ता ? गोयमा! छव्विहसंघयणी पण्णत्ता, तं जहा-वइरोसभणारायसंघयणी, उसभणारायसंघयणी जाव छेवट्टसंघयणी | सरीरोगाहणा जहेव असण्णीणं। तेसि णं भंते ! जीवाणं सरीरगा किं संठिया पण्णत्ता ? गोयमा ! छव्विहसंठिया पण्णत्ता, तं जहा- समचउरंसा जाव हुंडा | तेसि णं भंते ! जीवाणं कइ लेस्साओ पण्णत्ताओ ? गोयमा ! छल्लेसाओ पण्णत्ताओ, तं जहा- कण्हलेस्सा जाव सुक्कलेसा । दिट्ठी तिविहा वि । तिण्णि णाणा तिण्णि अण्णाणा भयणाए । जोगो तिविहो वि । सेसं जहा असण्णीणं जाव अणुबंधो, णवरं- पंच समुग्घाया
आदिल्लगा । वेदो तिविहो वि, अवसेसं तं चेव जाव५८ से णं भंते ! पज्जत्तसंखेज्जवासाउय सण्णि पंचिंदिय तिरिक्खजोणिए, रयणप्पभाएपुढवीए
णेरइए जाव केवइयं कालं गइरागइं करेज्जा ? गोयमा ! भवादेसेणं जहण्णेणं दो भवग्गहणाइं,
505