________________
भगवई सुत्त उववज्जेज्जा ? गोयमा ! जहण्णेणं पलिओवमस्स असंखेज्जइभागढिईएसु, उक्कोसेण वि पलिओवमस्स असंखेज्जइभागट्ठिईएसु उववज्जेज्जा | ते णं भंते ! जीवा एगसमएणं केवइया उववज्जंति ? गोयमा ! अवसेसं तं चेव जाव अणुबधा, ताई चेव तिण्णि णाणत्ताई । से णं भंते! जहण्णकालद्विईय-पज्जत्त-असण्णिपंचिंदिय-तिरिक्खजोणिए, उक्कोस-कालद्विईयरयणप्पभाए पुणरवि जाव केवइयं कालं गइरागई करेज्जा ? गोयमा ! भवादेसेणं दो भवग्गहणाई, कालादेसेणं जहण्णेणं पलिओवमस्स असंखेज्जइभागं अंतोमुत्तमब्भहियं, उक्कोसेण वि पलिओवमस्स असंखेज्जइभागं अंतोमुत्तमब्भहियं, जाव एवइयं कालं गइरागई करेज्जा । उक्कोसकालट्ठिइयपज्जत्तअसण्णिपंचिंदियतिरिक्खजोणिए णं भंते! जे भविए रयणप्पभापुढविणेरइएसु उववज्जित्तए, से णं भंते ! केवइयकालठिईएसु उववज्जेज्जा ? गोयमा! जहण्णेणं दसवाससहस्सट्ठिईएसु, उक्कोसेणं पलिओवमस्स असंखेज्जइभागठिईएसु उववज्जेज्जा । ते णं भंते ! जीवा एगसमएणं केवइया उववज्जंति ? गोयमा ! अवसेसं जहेव ओहियगमएणं तहेव अणुगंतव्वं, णवरं इमाइं दोण्णि णाणत्ताइं- ठिई जहण्णेणं पुव्वकोडी, उक्कोसेण वि पुव्वकोडी । एवं अणुबंधो वि | सेसं तं चेव । से णं भंते ! उक्कोसकालद्विईय-पज्जत्त-असण्णिपंचिंदिय-तिरिक्खजोणिए, रयणप्पभाए, पुणरवि जाव केवइयं कालं गइरागइं करेज्जा ? गोयमा! भवादेसेणं दो भवग्गहणाइं, कालादेसेणं जहण्णेणं पुव्वकोडी दसहिं वाससहस्सेहिं अब्भहिया, उक्कोसेणं पलिओवमस्स असंखेज्जइभागं पुव्वकोडीए अब्भहियं; जाव एवइयं कालं गइरागई करेज्जा। उक्कोसकालट्ठिईयपज्जत्त-असण्णिपंचिंदियतिरिक्खजोणिए णं भंते ! जे भवि जहण्णकालढिईएसु रयणपभाएपुढवीणेरइएसु उववज्जित्तए, से णं भंते! केवइय कालठिईएसु उववज्जेज्जा ? गोयमा ! जहण्णेणं दसवाससहस्सहिएईसु, उक्कोसेण वि दसवाससहस्स द्विईएसु उववज्जेज्जा ।
ते णं भंते ! जीवा एगसमएणं केवइया उववज्जति ? गोयमा ! सेसं तं चेव, जहा सत्तमगमए जाव से णं भंते ! उक्कोसकालद्विईयपज्जत्त-असण्णिपंचिंदियतिरिक्खजोणिए जहण्णकालट्ठिईयरयणप्पभाए, पुणरवि जाव केवइयं कालं गइरागई करेज्जा ? गोयमा ! भवादेसेणं दो भवग्गहणाइं, कालादेसेणं जहण्णेणं पुव्वकोडी दसहिं वाससहस्सेहिं अब्भहिया, उक्कोसेण वि पुव्वकोडी दसवाससहस्सेहिं अब्भहिया जाव एवइयं कालं गइरागइं करेज्जा। उक्कोसकालट्ठिईयपज्जत्त-असण्णिपंचिंदियतिरिक्खजोणिए णं भंते ! जे भविए उक्कोसकालट्ठिईएस रयणपभापुढवीणेरइएस उववज्जित्तए, से णं भंते ! केवइयकाल-ठिईएस उववज्जेज्जा ? गोयमा ! जहण्णेणं पलिओवमस्स असंखेज्जइभागढिईएसु, उक्कोसेण वि पलिओवमस्स असंखेज्जइभागट्टिईएसु उववज्जेज्जा |
ॐ
504