________________
भगवई सुत्त
ते णं भंते ! जीवा एगसमएणं केवइया उववज्जंति ? गोयमा ! अवसेसं तं चेव जाव अणुबंधो। से णं भंते ! पज्जत्त-असण्णिपंचिंदियतिरिक्खजोणिए उक्कोसकालडिईयरयणप्पभापुढविणेरइए, पुणरवि पज्जत्त-असण्णि-पंचिंदिय-तिरिक्रवजोणिएत्ति जाव केवइयं कालं गइरागइ करेज्जा ? गोयमा! भवादेसेणं दो भवग्गहणाई, कालादेसेणं जहण्णेणं पलिओवमस्स असंखेज्जइभागं अंतोमुत्तमब्भहियं, उक्कोसेणं पलिओवमस्स असंखेज्जइभागं पुव्वकोडिमब्भहियं, जाव एवइयं कालं गइरागई करेज्जा, | जहण्णकालट्ठिईय पज्जत्त-असण्णिपंचिंदिय-तिरिक्खजोणिए णं भंते ! जे भविए रयणप्पभापुढविणेरइएसु उववज्जित्तए, से णं भंते ! केवइयकालट्ठिईएसु उववज्जेज्जा ? गोयमा! जहण्णेणं दसवाससहस्सट्ठिईएसु, उक्कोसेणं पलिओवमस्स असंखेज्जइभागढिईएसु उववज्जेज्जा । ते णं भंते ! जीवा एगसमएणं केवइया उववज्जति ? गोयमा ! सेसं तं चेव, णवरं इमाइं तिण्णि णाणत्ताइं- आउं, अज्झवसाणा, अणुबंधो य । जहण्णेणं ठिई अंतोमुहुत्तं, उक्कोसेण वि अंतोमहत्तं । तेसि णं भंते ! जीवाणं केवइया अज्झवसाणा पण्णत्ता ? गोयमा! असंखेज्जा अज्झवसाणा पण्णत्ता । ते णं भंते ! किं पसत्था, अप्पसत्था ? गोयमा ! णो पसत्था, अप्पसत्था। अणुबंधो अंतोमुहुत्तं, सेसं तं चेव । से णं भंते ! जहण्णकालट्ठिईए पज्जत्त-असण्णिपंचिंदिय-तिरिक्खजोणिए रयणप्पभाए जाव केवइय कालं गइरागइं करेज्जा ? गोयमा ! भवादेसेणं दो भवग्गहणाइं, कालादेसेणं जहण्णेणं दसवाससहस्साइं अंतोमुत्तमब्भहियाइं, उक्कोसेणं पलिओवमस्स असंखेज्जइभागं अंतोमहत्तमब्भहिय, जाव एवइयं कालं गइरागई करेज्जा |
जहण्णकालट्ठिईय-पज्जत्त-असण्णिपंचिंदिय-तिरिक्खजोणिए णं भंते ! जे भविए जहण्णकालट्ठिइएसु रयणप्पभापुढविणेरइएसु उववज्जित्तए, से णं भंते ! केवइयकाल- द्विईएस् उववज्जेज्जा ? गोयमा ! जहण्णेणं दसवाससहस्सट्ठिईएसु, उक्कोसेण वि दसवाससहस्सटिईएसु उववज्जेज्जा । ते णं भंते ! जीवा एगसमएणं केवइया उववज्जति ? गोयमा ! तं चेव जाव अणुबंधो; ताई चेव तिण्णि णाणत्ताई ।
से णं भंते ! जहण्णकालद्विईय-पज्जत्त-असण्णिपंचिंदियतिरिक्खजोणिए, जहण्णकालद्विईयरयणप्पभा पुढवी जेरइए, पुणरवि जाव केवइय कालं गइरागई करेज्जा? गोयमा ! भवादेसेणं दो भवग्गहणाइं, कालादेसेणं जहण्णेणं दसवाससहस्साइं अंतोमहत्तमब्भहियाई, उक्कोसेण वि दसवाससहस्साई अंतोमुहुत्तमब्भहियाई, जाव एवइयं कालं गइरागइं करेज्जा। जहण्णकालट्ठिईयपज्जत्त-असण्णि पंचिंदिय तिरिक्खजोणिए णं भंते ! जे भविए उक्कोसकालट्ठिईएसु रयणप्पभापुढविणेरइएसु उववज्जित्तए, से णं भंते ! केवइयकाल-ठिईएसु
503