________________
13
४
भगवई सुत्त
परिणमंति णत्थि अचेयकडा कम्मा समणाउसो ! से तेणद्वेणं गोयमा ! जाव कम्मा कज्जति । एवं णेरइयाण वि । एवं जाव वेमाणियाणं ॥ सेवं भंते! सेवं भंते ! ॥
॥ बीओ उद्देसो समत्तो ॥
सोलसमं सतं
तइओ उद्देस
रायगिहे जाव एवं वयासी कइ णं भंते! कम्मपयडीओ पण्णत्ताओ ?
गोयमा ! अट्ठ कम्मपयडीओ पण्णत्ताओ, तं जहा णाणावरणिज्जं जाव अंतराइयं । एवं जाव वेमाणियाणं ।
जीवे णं भंते ! णाणावरणिज्जं कम्मं वेदेमाणे कइ कम्मपयडीओ वेदेइ ?
गोयमा ! अट्ठ कम्मप्पयडीओ । एवं जहा पण्णवणाए वेयावेय उद्देसओ सो चेव णिरवसेसो भाणियव्वो । वेदाबंधो वि तहेव, बंधावेदो वि तहेव, बंधाबंधो वि तहेव भाणियव्वो जाव वेमाणियाणं ॥ सेवं भंते! सेवं भंते ! |
तएणं समणे भगवं महावीरे अण्णया कयाइ रायगिहाओ णयराओ गुणसीलाओ चेइयाओ पडिणिक्खमइ, पडिणिक्खमित्ता बहिया जणवयविहारं विहरइ । तेणं कालेणं तेणं समएणं उल्लुयतीरे णामं णयरे होत्था, वण्णओ । तस्स णं उल्लुयतीरस्स णयरस्स बहिया उत्तरपुरच्छिमे दिसिभाए एत्थ णं एगजंबूए णामं चेइए होत्था, वण्णओ । तएणं समणे भगवं महावीरे अण्णया कयाइ पुव्वाणुपुव्विं चरमाणे जाव एगजंबूए चेइए समोसढे जाव परिसा पडिगया। भंते ! त्ति भगवं गोयमे समणं भगवं महावीरं वंदइ णमंसइ, वंदित्ता णमंसित्ता एवं वयासी
अणगारस्स णं भंते ! भावियप्पणो छछट्टेणं अणिक्खित्तेणं जाव आयावेमाणस्स तस्स णं पुरच्छिमेणं अवड्ढं दिवसं णो कप्पइ हत्थं वा पायं वा बाहुं वा ऊरुं वा आउंटावेत्त वा पसारेत्तए वा, पच्चच्छिमेणं से अवड्ढं दिवसं कप्पइ हत्थं वा पायं वा बाहुं वा ऊरुं वा आउंटावेत्तए वा पसारेत्तए वा । तस्स णं अंसियाओ लंबंति, तं चेव वेज्जे अदक्खु, ईसिं पाडेइ, पाडेत्ता अंसियाओ छिंदेज्जा, से णूणं भंते ! जे छिंदइ तस्स किरिया कज्जइ, जस्स छिज्जइ णो तस्स किरिया कज्जइ णण्णत्थेगेणं धम्मंतराइएणं ?
हंता गोयमा ! जे छिंदइ जाव धम्मंतराइएणं ॥ सेवं भंते ! सेवं भंते ! ॥
॥ तइओ उद्देसो समत्तो ॥
415