________________
भगवई सुत्त
सोलसमं सतं
चउत्थो उद्देसो
रायगिहे जाव एवं वयासी- जावइयं णं भंते ! अण्णगिलाए समणे णिग्गंथे कम्मं णिज्जरेइ एवइयं कम्मं णरएसु णेरड्या वासेण वा वासेहिं वा वाससएण वा खवयंति ? गोयमा ! णो इणढे समढे । जावइयं णं भंते! चउत्थभत्तिए समणे णिग्गंथे कम्मं णिज्जरेइ एवइयं कम्मं णरएस णेरड्या वाससएण वा वाससएहिं वा वाससहस्सेण वा खवयंति ? गोयमा ! णो इणटे समटे | जावइयं णं भंते ! छट्ठभत्तिए समणे णिग्गंथे कम्मं णिज्जरेइ एवइयं कम्मं णरएसु णेरड्या वाससहस्सेण वा वाससहस्सेहिं वा वाससयसहस्सेण वा खवयंति ? गोयमा! णो इणढे समढे | जावइयं णं भंते! अट्ठमभत्तिए समणे णिग्गंथे कम्मं णिज्जरेइ एवइयं कम्मं णरएसु णेरड्या वाससयसहस्सेण वा वाससयसहस्सेहिं वा वासकोडीए वा खवयंति ? णो इणढे समटे |
9
w
जावइयं णं भंते ! दसमभत्तिए समणे णिग्गंथे कम्मं णिज्जरेइ एवइयं कम्मं णरएसु णेरड्या वासकोडीए वा वासकोडीहिं वा वासकोडाकोडीए वा खवयंति ? णो इणढे समढे | से केणतुणं भंते ! एवं वच्चइ- जावइयं अण्णगिलायए समणे णिग्गंथे कम्मं णिज्जरेइ एवइयं कम्मं णरएसु णेरड्या वासेण वा वासेहिं वा वाससएण वा णो खवयंति, जावइयं चउत्थभत्तिए, एवं तं चेव पुव्वभणियं उच्चारेयव्वं जाव वासकोडाकोडीए वा णो खवयंति ? गोयमा ! से जहाणामए केइ परिसे जुण्णे जराजज्जरियदेहे सिढिल-तयावलि-तरंग- संपिणद्धगत्ते पविरल-परिसडिय-दंतसेढी उण्हाभिहए तण्हाभिहए आउरे झुझिए पिवासिए दुब्बले किलंते एगं महं कासंब-गंडियं सुक्कं जडिलं गंठिल्लं चिक्कणं वाइद्धं अपत्तियं मुंडेण परसुणा अवक्कमेज्जा, तएणं से पुरिसे महंताई महंताई सद्दाइं करेइ, णो महंताई महंताई दलाई अवद्दालेइ, एवामेव गोयमा ! णेरइयाणं पावाइं कम्माइं गाढीकयाई चिक्कणीकयाइं; एवं जहा छट्ठसए जाव णो महापज्जवसाणा भवंति । से जहाणामए केइ पुरिसे अहिगरणिं आउडेमाणे महया जाव णो महापज्जवसाणा भवंति । से जहाणामए केइ पुरिसे तरुणे बलवं जाव मेहावी णिउणसिप्पोवगए एगं महं सामलि-गंडियं उल्लं अजडिलं अगंठिल्लं अचिक्कणं अवाइद्धं सपत्तियं तिक्खेण परसुणा अक्कमेज्जा, तएणं से पुरिसे णो महंताइं-महंताई सद्दाइं करेइ, महंताई महंताई दलाइं अवद्दालेइ । एवामेव गोयमा! समणाणं णिग्गंथाणं अहाबादराई कम्माइं सिढिली कयाइं णिट्ठियाइं कयाइं जाव खिप्पामेव परिविद्धत्थाई भवंति; जावइयं-तावइयं पि णं ते वेयणं वेदेमाणा महाणिज्जरा महापज्जवसाणा भवंति । से जहा वा केइ परिसे सुक्कतणहत्थगं जायतेयंसि पक्खिवेज्जा एवं जहा छट्ठसए तहा अयोकवल्ले वि जाव महापज्जवसाणा भवंति | से तेणटेणं गोयमा ! एवं वच्चइ-जावइयं अण्णगिलायए समणे णिग्गंथे कम्मं णिज्जरेइ, तं चेव जाव वासकोडाकोडीए वा णो खवयंति || सेवं भंते ! सेवं भंते ! ||
|| चउत्थो उद्देसो समत्तो ||
416