________________
१९
२०
३
भगवई सुत्त
से केणद्वेणं भंते! जाव अधिकरणं पि ?
गोयमा ! पमायं पडुच्च । से तेणट्ठेणं जाव अधिकरणं पि । एवं मणुस्से वि । तेयासरीरं जहा ओरालियं, णवरं सव्वजीवाणं भाणियव्वं । एवं कम्मगसरीरं ।
जीवे णं भंते! सोइंदियं णिव्वत्तेमाणे किं अधिकरणी, अधिकरणं ?
गोयमा ! जहेव ओरालियसरीरं तहेव सोइंदियं पि भाणियव्वं, णवरं जस्स अत्थि सोइंदियं । एवं चक्खिंदिय-घाणिंदिय-जिब्भिंदिय- फासिंदियाण वि, णवरं जाणियव्वं जस्स जं अत्थि ।
वे णं भंते! मणजोगं णिव्वत्तेमाणे किं अधिकरणी, अधिकरणं ?
गोयमा ! जहेव सोइंदियं तहेव णिरवसेसं I वइजोगो एवं चेव, णवरं एगिंदियवज्जाणं। एवं कायजोगो वि, णवरं सव्वजीवाणं जाव वेमाणिए । ॥ सेवं भंते ! सेवं
भंते ! ॥
॥ पढमो उद्देसो समत्तो ॥
सोलसमं सतं
बीओ उद्देसो
रायगिहे जाव एवं वयासी- जीवाणं भंते! किं जरा, सोगे ? गोयमा ! जीवाणं जरा वि सोगे वि ।
से केणट्ठेणं भंते ! एवं वुच्चइ जाव सोगे वि ?
गोयमा ! जे णं जीवा सारीरं वेयणं वेदेंति, तेसि णं जीवाणं जरा, जे णं जीवा माणसं वेयणं वेदेंति, तेसि णं जीवाणं सोगे । से तेणट्ठेणं जाव सोगे वि । एवं णेरइयाण वि । एवं जव थणियकुमाराणं ।
पुढविकाइयाणं भंते ! किं जरा, सोगे ? गोयमा ! पुढविकाइयाणं जरा, णो सोगे।
सेकेणणं भंते! जाव णो सोगे ?
गोयमा ! पुढविकाइयाणं सारीरं वेयणं वेदेंति, णो माणसं वेयणं वेदेंति । से तेणद्वेणं जाव णो सोगे । एवं जाव चउरिंदियाणं । सेसाणं जहा जीवाणं जाव वेमाणियाणं । ॥ सेवं भंते ! सेवं भंते ! ॥
तेणं कालेणं तेणं समएणं सक्के देविंदे देवराया वज्जपाणी पुरंदरे जाव भुंजमाणे विहरइ । इमं च णं केवलकप्पं जंबुद्दीवं दीवं विउलेणं ओहिणा आभोएमाणे आभोएमाणे पासइ समणं भगवं महावीरं जंबुद्दीवे दीवे । एवं जहा ईसाणे तइयसए तहेव सक्के वि । णवरं आभिओगे ण सद्दावेइ, हरी पायत्ताणियाहिवई सुघोसा घंटा, पालओ विमाणकारी, पालगं विमाणं, उत्तरिल्ले णिज्जाणमग्गे, दाहिणपुरत्थिमिल्ले रइकरपव्वए । सेसं तं चेव जाव णामगं सावेत्ता
413