________________
भगवई सुत्त से केणटेणं भंते ! एवं वुच्चइ- जीवे अहिगरणी वि अहिगरणं पि ? गोयमा ! अविरतिं पडुच्च। तेणटेणं जाव अहिगरणं पि । णेरइए णं भंते ! किं अहिगरणी अहिगरणं ? गोयमा ! अहिगरणी वि अहिगरणं पि | एवं जहेव जीवे तहेव णेरड़ए वि | एवं णिरंतरं जाव वेमाणिए ।
जीवे णं भंते ! किं साहिगरणी, णिरहिगरणी ? गोयमा ! साहिगरणी, णो णिरहिगरणी।
से केणतुणं भंते ! पुच्छा ? गोयमा ! अविरतिं पडुच्च से तेणटेणं जाव णो णिरहिगरणी । एवं जाव वेमाणिए । जीवे णं भंते ! किं आयाहिगरणी, पराहिगरणी, तदुभयाहिगरणी ? गोयमा ! आयाहिगरणी वि, पराहिगरणी वि, तदुभयाहिगरणी वि | से केणटेणं भंते ! एवं वुच्चइ जाव तदुभयाहिगरणी वि ? गोयमा ! अविरतिं पडुच्च, से तेणटेणं जाव तदुभयाहिगरणी वि । एवं जाव वेमाणिए । जीवा णं भंते ! अधिकरणे किं आयप्पयोगणिव्वत्तिए परप्पयोगणिव्वत्तिए, तदुभयप्पयोगणिव्वत्तिए ? गोयमा ! आयप्पयोगणिव्वत्तिए वि, परप्पयोगणिव्वत्तिए वि तदुभयप्पयोगणिव्वत्तिए वि। से केणटेणं भंते ! एवं वुच्चइ ? गोयमा ! अविरतिं पडुच्च । से तेणडेणं जाव तभयप्पयोगणिव्वत्तिए वि | एवं जाव वेमाणियाणं । कइ णं भंते ! सरीरगा पण्णत्ता ? गोयमा ! पंच सरीरगा पण्णत्ता, तं जहा- ओरालिए जाव कम्मए । कइ णं भंते ! इंदिया पण्णत्ता ? गोयमा ! पंच इंदिया पण्णत्ता, तं जहा- सोइंदिए जाव फासिदिए । कइविहे णं भंते ! जोए पण्णत्ते ? गोयमा ! तिविहे जोए पण्णत्ते, तं जहा- मणजोए वइजोए कायजोए ।
जीवे णं भंते ! ओरालियसरीरं णिव्वत्तेमाणे किं अधिकरणी, अधिकरणं ? गोयमा! अधिकरणी वि अधिकरणं पि । से केणटेणं भंते ! एवं वुच्चइ- अधिकरणी वि अधिकरणं पि ? गोयमा ! अविरतिं पडुच्च, से तेणटेणं जाव अधिकरणं पि । पुढविकाइए णं भंते ! ओरालियसरीरं णिव्वत्तेमाणे किं अधिकरणी, अधिकरणं? गोयमा ! एवं चेव । एवं जाव मणुस्से । एवं जहा ओरलिए तहा वेउव्वियसरीरं पि, णवरं जस्स अत्थि । जीवे णं भंते ! आहारगसरीरं णिव्वत्तेमाणे किं अधिकरणी पुच्छा ? गोयमा ! अधिकरणी वि अधिकरणं पि ।
412