________________
भगवई सुत्त वणियाणं तीसे अगामियाए, अणोहियाए, छिण्णावायाए, दीहमखाए अडवीए किंचि देसं अणुप्पत्ताणं समाणाणं से पुव्वगहिए उदए अणुपुव्वेणं परिभुजेमाणे- परिभुजेमाणे खीणे | तएणं ते वणिया खीणोदगा समाणा तण्हाए परिब्भवमाणा अण्णमण्णे सद्दावेंति, सद्दावित्ता एवं वयासी-एवं खलु देवाणुप्पिया ! अम्हं इमीसे अगामियाए जाव अडवीए किंचि देसं अणुप्पत्ताणं समाणाणं से पुव्वगहिए उदए अणुपुव्वेणं परिभुजेमाणे-परिभुजेमाणे खीणे, तं सेयं खलु देवाणुप्पिया ! अम्हं इमीसे अगामियाए जाव अडवीए उदगस्स सव्वओ समंता मग्गणगवेसणं करेत्तए त्ति कट्ट अण्णमण्णस्स अंतिए एयमद्वं पडिस्णेति, पडिसणेत्ता तीसे णं अगामियाए जाव अडवीए उदगस्स सव्वओ समंता मग्गणगवेसणं करेंति, उदगस्स सव्वओ समंता मग्गणगवेसणं करेमाणा एगं महं वणसंडं आसाएंति- किण्हं किण्होभासं जाव णिउरंबभूयं पासाईयं जाव पडिरूवं । तस्स णं वणसंडस्स बहुमज्झदेसभाए एत्थ णं महेगं वम्मीयं आसाएंति। तस्स णं वम्मीयस्स चत्तारि वप्पओ अब्भग्गयाओ अभिणिसढाओ तिरियं सुसंपग्गहियाओ, अहे पण्णगद्धरूवाओ, पण्णगद्धसंठाणसंठियाओ, पासाईयाओ जाव पडिरूवाओ। तएणं ते वणिया हद्वतुट्ठा अण्णमण्णं सद्दावेंति, सद्दावेत्ता एवं वयासी- एवं खलु देवाणुप्पिया ! अम्हे इमीसे अगामियाए जाव सव्वओ समंता मग्गणगवेसणं करेमाणेहिं इमे वणसंडे आसाइए, किण्हे, किण्होभासे । इमस्स णं वणसंडस्स बहुमज्झदेसभाए इमे वम्मीए आसाइए। इमस्स णं वम्मीयस्स चत्तारि वप्पुओ अब्भुग्गयाओ जाव पडिरूवाओ । तं सेयं खलु देवाणुप्पिया ! अम्हं इमस्स वम्मीयस्स पढमं वप्पिं भिंदित्तए, अवियाई ओरालं उदगरयणं अस्साएस्साओ । तएणं ते वणिया अण्णमण्णस अंतियं एयम€ पडिसुणेति, पडिसुणेत्ता तस्स वम्मीयस्स पढम वप्पिं भिंदंति । तेणं तत्थ अच्छं पत्थं जच्चं तणुयं फालियवण्णाभं ओरालं उदगरयणं आसाएंति । तएणं ते वणिया हद्वतुट्ठा पाणियं पिबंति, पाणियं पिबित्ता वाहणाइं पज्जेंति, वाहणाई पज्जेत्ता भायणाइं भरेंति | भायणाई भरेत्ता दोच्चं पि अण्णमण्णं एवं वयासी- एवं
अम्हहिं इमस्स वम्मीयस्स पढमाए वप्पाए भिण्णाए ओराले उदगरयणे अस्साइए, तं सेयं खलु देवाणुप्पिया ! अम्हं इमस्स वम्मीयस्स दोच्चं पि वप्पं भिंदित्तए; अवियाइं एत्थ ओरालं सुवण्णरयणं अस्साएस्सामो । तएणं ते वणिया अण्णमण्णस्स अंतियं एयमद्वं पडिसुणेति, अण्णमण्णस्स अंतियं एयमटुं पडिसणेत्ता तस्स वम्मीयस्स दोच्चं पि वप्पं भिंदंति । ते णं तत्थ अच्छं जच्चं तवणिज्जं महत्थं महग्धं महरिहं ओरालं सुवण्णरयणं अस्साएंति । तएणं ते वणिया हद्वतुट्ठा भायणाई भरेंति, पवहणाइं भरेंति । भरित्ता तच्चं पि अण्णमण्णं एवं वयासी-एवं खलु देवाणुप्पिया ! अम्हे इमस्स वम्मीयस्स पढमाए वप्पाए भिण्णाए ओराले उदगरयणे आसाइए, दोच्चाए वप्पाए भिण्णाए ओराले सुवण्णरयणे आसाइए, तं सेयं खलु देवाणुप्पिया! अम्हं इमस्स वम्मीयस्स तच्चं पि वप्पं भिदित्तए | अवियाइं एत्थं ओरालं मणिरयणं अस्साएस्सामो |
391