________________
भगवई सुत्त
तएणं ते वणिया अण्णमण्णस्स अंतियं एयमद्वं पडिसणेति, पडिसणेत्ता तस्स वम्मीयस्स तच्चं पि वप्पं भिंदंति । ते णं तत्थ विमल णिम्मलं णित्तलं णिक्कलं महत्थं महग्धं महरिहं ओरालं मणिरयणं आसाएंति । तएणं ते वणिया हद्वतुट्ठा भायणाइं भरेंति, भरित्ता पवहण्णाई भरेंति । भरित्ता चउत्थं पि अण्णमण्णं एवं वयासी- एवं खलु देवाणुप्पिया ! अम्हे इम्मस्स वम्मीयस्स पढमाए वप्पाए भिण्णाए ओराले उदगरयणे आसाइए, दोच्चाए वप्पाए भिण्णाए ओराले सुवण्णरयणे आसाइए, तच्चाए वप्पाए भिण्णाए ओराले मणिरयणे आसाइए | तं सेयं खलु देवाणुप्पिया ! अम्हं इमस्स वम्मीयस्स चउत्थं पि वप्पं भिंदित्तए, अवियाइं उत्तम महग्घं महरिहं ओरालं वइररयणं अस्साएस्सामो | तएणं तेसिं वणियाणं एगे वणिए हियकामए, सुहकामए, पत्थकामए आणुकंपिए णिस्सेसिए, हिय-सुह-णिस्सेसकामए ते वणिए एवं वयासी- एवं खलु देवाणुप्पिया ! अम्हे इमस्स वम्मीयस्स पढमाए वप्पाए भिण्णाए ओराले उदगरयणे जाव तच्चाए वप्पाए भिण्णाए ओराले मणिरयणे आसाइए | तं होउ अलाहि पज्जत्तं णे एसा चउत्थी वप्पा मा भिज्जउ; चउत्थी णं वप्पा सउवसग्गा यावि होत्था ।
तएणं ते वणिया तस्स वणियस्स हियकामगस्स सुहकामगस्स जाव हिय-सुह-णिस्सेसकामगस्स एवमाइक्खमाणस्स जाव परूवेमाणस्स एयमढे णो सद्दहति जाव णो रोयंति, एयमहूं असद्दहमाणा जाव अरोएमाणा तस्स वम्मीयस्स चउत्थं पि वप्पिं भिंदंति। ते णं तत्थ उग्गविसं चंडविसं घोरविसं महाविसं अइकायमहाकायं मसिमूसाकालगं णयण-विसरोसपण्णं अंजणपुंजणिगरप्पगासं रत्तच्छं जमलजुयलचंचल-चलंतजीहं धरणितलवेणिभूयं उक्कडफुडकुडिल-जडुल-कक्खड-विकड-फडाडोव-करणदच्छं लोहागरधम्ममाण धमधमेंत-घोसं अणागलियचंडतिव्वरोसं समुइयं तुरियं चवलं धमंतं दिह्रिविसं सप्पं संघर्टेति । तएणं से दिह्रिविसे सप्पे हिं वणिएहिं संघट्टिए समाणे आसुरुत्ते जाव मिसिमिसेमाणे सणियं सणियं उद्वेइ, उद्वित्ता सरसरसरस्स वम्मीयस्स सिहरतलं दुरुहेइ, सिहरतलं दुरुहेत्ता आइच्चं णिज्झाइ, आइच्चं णिज्झाइत्ता ते वणिए अणिमिसाए दिदीए सव्वओ समंता समभिलोएड । तएणं ते वणिया तेणं दिट्ठीविसेणं सप्पेणं अणिमिसाए दिट्ठीए सव्वओ समंता समभिलोइया समाणा खिप्पामेव सभंडमत्तोवगरणमायाए एगाहच्चं कूडाहच्चं भासरासी कया यावि होत्था । तत्थ णं जे से वणिए तेसिं वणियाणं हियकामए जाव हिय-सुह-णिस्सेसकामए से णं आणुकंपियाए देवयाए सभंडमत्तोवगरणमायाए णियगं णयरं साहिए ।
एवामेव आणंदा ! तव वि धम्मायरिएणं धम्मोवएसएणं समणेणं णायपुत्तेणं ओराले परियाए आसाइए, ओराला कित्तिवण्ण-सद्द-सिलोगा सदेवमण्यासुरे लोए पुव्वंति, गुवंति थुवंति- इति खल समणे भगवं महावीरे, इति खलु समणे भगवं महावीरे । तं जड़ मे से अज्ज किंचि वि वदइ तो णं तवेणं तेएणं एगाहच्चं कूडाहच्चं भासरासिं करेमि, जहा वा वालेणं ते वणिया | तुमं च णं आणंदा ! सारक्खामि, संगोवामि, जहा वा से वणिए तेसिं वणियाणं हियकामए
392