________________
भगवई सुत्त
खलु सव्वजीवा वि पउट्टपरिहारं परिहरंति' | एस णं गोयमा ! गोसालस्स मंखलिपुत्तस्स पउट्टे; एस णं गोयमा ! गोसालस्स मंखलिपुत्तस्स ममं अंतियाओ आयाए अवक्कमणे पण्णत्ते । तएणं से गोसाले मंखलिपुत्ते एगाए सणहाए कुम्मासपिंडियाए एगेण य वियडासएणं छटुंछट्टेणं अणिक्खित्तेणं तवोकम्मेणं उड्ढं बाहाओ पगिज्झिय-पगिज्झिय जाव विहरइ । तएणं से गोसाले मंख अंतो छण्हं मासाणं संखित्त-विउलतेयलेस्से जाए । तएणं तस्स गोसालस्स मंखलिपुत्तस्स अण्णया कयाइ इमे छ दिसाचरा अंतियं पाउब्भवित्था, तं जहा- साणे तं चेव सव्वं जाव अजिणे जिणसदं पगासेमाणे विहरइ । तं णो खलु गोयमा ! गोसाले मंखलिपुत्ते जिणे, जिणप्पलावी जाव जिणसदं पगासेमाणे विहरइ, गोसाले णं मंखलिपुत्ते अजिणे, जिणप्पलावी जाव पगासेमाणे विहरइ । तएणं सा महइमहालया महच्च परिसा जाव वंदित्ता णमंसित्ता जाव पडिगया । । तएणं सावत्थीए णयरीए सिंघाडग जाव बहुजणो अण्णमण्णस्स एवं आइक्खड़ जाव परुवेइजं णं देवाणप्पिया ! गोसाले मंखलिपत्ते जिणे जिणप्पलावी जाव विहरइ तं मिच्छा | समणे भगवं महावीरे एवं आइक्खड़ जाव परूवेइ- एवं खलु तस्स गोसालस्स मंखलिपुत्तस्स मंखली णामं मंखे पिया होत्था । तएणं तस्स मंखलिस्स एवं चेव तं सव्वं भाणियव्वं जाव अजिणे जिणसदं पगासेमाणे विहरइ । तं णो खलु गोसाले मंखलिपुत्ते जिणे, जिणप्पलावी जाव विहरइ, गोसाले मंखलिपुत्ते अजिणे जिणप्पलावी जाव विहरइ। समणे भगवं महावीरे जिणे जिणप्पलावी जाव जिणसदं पगासेमाणे विहरइ । तएणं से गोसाले मंखलिपत्ते बहुजणस्स अंतियं एयमहूँ सोच्चा णिसम्म आसुरुत्ते जाव मिसिमिसेमाणे आयावणभूमीओ पच्चोरुहइ, पच्चोरुहित्ता सावत्थिं णयरिं मज्झंमज्झेणं जेणेव हालाहलाए कुंभकारीए कुंभकारावणे तेणेव उवागच्छइ, उवागच्छित्ता हालाहलाए कुंभकारीए कुंभकारावणंसि आजीवियसंघसंपरिवुड़े महया अमरिसं वहमाणे एवं चावि विहरइ । तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी आणंदे णामं थेरे पगइभद्दए जाव विणीए छटुं-छट्टेणं अणिक्खित्तेणं तवोकम्मेणं संजमेणं तवसा अप्पाणं भावेमाणे विहरड़। तएणं से आणंदे थेरे छट्टक्खमणपारणगंसि पढमाए पोरिसीए एवं जहा गोयमसामी तहेव आपुच्छइ, तहेव जाव अडमाणे हालाहलाए कुंभकारीए कुंभकारावणस्स अदूरसामंतेणं वीइवयइ। तएणं से गोसाले मंखलिपुत्ते आणंदं थेरं हालाहलाए कुंभकारीए कुंभकारावणस्स अदूरसामंतेणं वीइवयमाणं पासइ, पासित्ता एवं वयासी- एहि ताव आणंदा! इओ एगं महं उवमियं णिसामेहि। तएणं से आणंदे थेरे गोसालेणं मंखलिपुत्तेणं एवं वुत्ते जेणेव हालाहलाए कुंभकारीए कुंभकारावणे, जेणेव गोसाले मंखलिपुत्ते तेणेव उवागच्छइ। तएणं से गोसाले मंखलिपुत्ते आणंदं थेरं एवं वयासी- एवं खलु आणंदा ! इओ चिराईयाए अद्धाए केइ उच्चावया वणिया अत्थत्थी, अत्थलुद्धा, अत्थगवेसी, अत्थकंखिया, अत्थपिवासा अत्थगवेसणयाए णाणाविहविउलपणियभंडमायाए सगडीसागडेणं भत्तपाणं पत्थयणं गहाय एगं महं अगामियं, अणोहियं छिण्णावायं दीहमद्धं अडविं अणुप्पविट्ठा। तएणं तेसिं
390