________________
भगवई सुत्त
उदइए भावे उदइयस्स भावस्स भावओ तुल्ले, उदइए भावे उदइयभाववइरित्तस्स भावस्स भावओ णो तुल्ले । एवं उवसमिए, खइए, खओवसमिए, पारिणामिए, सण्णिवाइए भावे सण्णिवाइयस्स भावस्स | से तेणद्वेणं गोयमा ! एवं वुच्चइ- भावतुल्लए, भावतुल्लए । से केणटेणं भंते ! एवं वुच्चइ-संठाणतुल्लए, संठाणतुल्लए ? गोयमा ! परिमंडले संठाणे परिमंडलस्स संठाणस्स संठाणओ तुल्ले, परिमण्डल-संठाणे परिमंडलसंठाणवइरित्तस्स संठाणओ णो तुल्ले । एवं वट्टे, तंसे, चउरंसे, आयए । समचउरंससंठाणे समचउरंसस्स संठाणस्स संठाणओ तुल्ले, समचउरंसे संठाणे समचउरंससंठाण-वरित्तस्स संठाणस्स संठाणओ णो तुल्ले । एवं जाव हुंडे । से तेणटेणं गोयमा ! एवं वुच्चइ जाव संठाणतुल्लए, संठाणतुल्लए । भत्तपच्चक्खायए णं भंते ! अणगारे अहे णं वीससाए कालं करेइ, से णं तत्थ मुच्छिए जाव अज्झोववण्णे आहारमाहारेइ, तओ पच्छा अमच्छिए अगिद्धे जाव अणज्झोववण्णे आहारमाहारेइ ? हंता गोयमा ! भत्तपच्चक्खायए णं अणगारे तं चेव । से केणटेणं भंते ! एवं वुच्चइ- भत्तपच्चक्खायए णं तं चेव ? गोयमा ! भत्तपच्चक्खायए णं अणगारे अहे णं वीससाए कालं करेइ, तस्स
जाव अज्झोववण्णे आहारे भवइ, तओ पच्छा अमुच्छिए जाव आहारे भवइ, से तेणद्वेणं गोयमा ! जाव आहारमाहारेइ । अत्थि णं भंते ! लवसत्तमा देवा, लवसत्तमा देवा ? हंता अत्थि । से केणतुणं भंते ! एवं वुच्चइ- लवसत्तमा देवा, लवसत्तमा देवा ? गोयमा ! से जहाणामए केइ पुरिसे तरुणे जाव णिउणसिप्पोवगए सालीण वा वीहीण वा गोधूमाण वा जवाण वा जवजवाण वा पक्काणं, परियाताणं हरियाणं हरियकंडाणं तिक्खेणं णवपज्जणएणं असिअएणं पडिसाहरिया पडिसाहरिया पडिसंखिविया पडिसंखिविया जाव इणामेव इणामेव त्ति कट्ट सत्त लवए लएज्जा, जड़ णं गोयमा ! तेसिं देवाणं एवइयं कालं आउए पहप्पए तो णं ते देवा तेणं चेव भवग्गहणेणं सिज्झंता जाव अंतं करेंता, से तेणटेणं जाव लवसत्तमा देवा, लवसत्तमा देवा । अत्थि णं भंते ! अणुत्तरोववाइया देवा, अणुत्तरोववाइया देवा ? हंता अत्थि । से केणटेणं भंते ! एवं वुच्चइ- अणत्तरोववाइया देवा ? गोयमा ! अणुत्तरोववाइयाणं देवाणं अणुत्तरा सद्दा जाव अणुत्तरा फासा, से तेणटेणं गोयमा ! एवं वुच्चइ- जाव अणुत्तरोववाइया देवा, अणुत्तरोववाइयदेवा । अणुत्तरोववाइया णं भंते ! देवा णं केवइएणं कम्मावसेसेणं अणत्तरोववाइय देवत्ताए उववण्णा? गोयमा ! जावइयं छट्ठभत्तिए समणे णिग्गंथे कम्मं णिज्जरेइ, एवइएणं कम्मावसेसेणं अणुत्तरोववाइया देवा देवत्ताए उववण्णा ॥ सेवं भंते ! सेवं भंते ! |
377