________________
१
R
18
14
६
८
९
१०
११
१२
भगवई सुत्त
| सत्तमो उद्देसो समत्तो ॥
चोद्दसमं सतं
अट्ठमो उद्देसो
इमीसे णं भंते ! रयणप्पभाए पुढवीए सक्करप्पभाए य पुढवीए केवइयं अबाहाए अंतरे पण्णत्ते? गोयमा ! असंखेज्जाई जोयणसहस्साइं अबाहाए अंतरे पण्णत्ते ।
सक्करप्पभाए णं भंते ! पुढवीए वालुयप्पभाए य पुढवीए केवइयं अबाहाए अंतरे पण्णत्ते ? गोयमा ! एवं चेव । एवं जाव तमाए अहेसत्तमाए य
अहेसत्तमाए णं भंते ! पुढवीए अलोगस्स य केवइयं अबाहाए अंतरे पण्णत्ते ? गोयमा ! असंखेज्जाइं जोयणसहस्साइं अबाहाए अंतरे पण्णत्ते ।
जोइसस्स णं भंते ! सोहम्मीसाणाण य कप्पाणं केवइयं पुच्छा । गोयमा ! असंखेज्जाइं जोयण सहस्साइं अबाहाए अंतरे पण्णत्ते ।
सोहम्मीसाणाणं भंते ! सणकुमारमाहिंदाण य केवइयं अबाहाए अंतरे पण्णत्ते ? गोयमा ! असंखेज्जाइं जोयणसहस्साइं अबाहाए अंतरे पण्णत्ते ।
सणंकुमारमाहिंदाणं भंते ! बंभलोगस्स कप्पस्स य केवइयं अबाहाए अंतरे पण्णत्ते ? गोयमा ! एवं चेव ।
भलोगस्स णं भंते ! लंतगस्स य कप्पस्स केवइयं अबाहाए अंतरे पण्णत्ते ? गोयमा ! एवं चेव |
लंतयस्स णं भंते ! महासुक्कस्स य कप्पस्स केवइयं अबाहाए अंतरे पण्णत्ते ?
गोयमा ! एवं चेव । एवं महासुक्कस्स कप्पस्स सहस्सारस्स य । एवं सहस्सारस्स आणयपाणयकप्पाणं । एवं आणय-पाणयाण य कप्पाणं आरणच्चुयाणं कप्पाणं । एवं आरणच्चुयाणं गेविज्जविमाणाण य । एवं गेविज्जविमाणाणं अणुत्तरविमाणाण य ।
अणुत्तरविमाणाणं भंते ! ईसिंपब्भाराए य पुढवीए केवइए अबाहाए अंतरे पण्णत्ते ? गोयमा ! दुवालसजोयणे अबाहाए अंतरे पण्णत्ते ।
ईसिंपब्भाराए णं भंते ! पुढवीए अलोगस्स य केवइए अबाहाए अंतरे पण्णत्ते? गोयमा ! देसूणं जोयणं अबाहाए अंतरे पण्णत्ते ।
एस णं भंते ! सालरुक्खे उण्हाभिहए तण्हाभिहए दवग्गिजालाभिहए कालमासे कालं किच्चा कहिं गच्छिहिइ, कहिं उववज्जिहिइ ?
378