________________
१
2
भगवई सुत्त
तेरसमं सतं
अमो उद्देसो
कइ णं भंते! कम्मपगडीओ पण्णत्ताओ ?
गोयमा ! अट्ठ कम्मपगडीओ पण्णत्ताओ । एवं बंधट्ठिइउद्देसो भाणियव्वो णिरवसेसो जहा पण्णवणा || सेवं भंते! सेवं भंते ! ॥
॥ अमो उद्देसो समत्तो ॥
तेरसमं सतं
णमो उद्देसो
रायगिहे जाव एवं वयासी - से जहाणामए केइ पुरिसे केयाघडियं गहाय गच्छेज्जा; एवामेव अणगारे वि भावियप्पा केयाघडियाकिच्चहत्थगएणं अप्पाणेणं उड्ढं वेहासं उप्पएज्जा ? हंता गोयमा ! उप्पएज्जा ।
अणगारे णं भंते ! भावियप्पा केवइयाइं पभू केयाघडियाकिच्चहत्थगयाइं रूवाइं विउव्वित्तए ? गोयमा ! से जहाणामए जुवई जुवाणे हत्थेणं हत्थे, एवं जहा तइयसए पंचमुद्देस जाव णो चेव णं संपत्तीए विउव्विंसु वा विउव्वंति वा विउव्विस्संति वा ।
से जहाणामए केइ पुरिसे हिरण्णपेलं गहाय गच्छेज्जा, एवामेव अणगारे वि भावियप्पा हिरण्णपेलहत्थकिच्चगएणं अप्पाणेणं उड्ढं वेहासं उप्पएज्जा ?
हंता गोयमा ! उप्पएज्जा । एवं जहा केयाघडियं आलावगो तहा हिरण्णपेलंपि णिरवसेसं जाव णो चेव णं संपत्तीए विउव्विसुं वा विउव्वंति वा विउव्विसंति वा ।
एवं सुवण्णपेलं, रयणपेलं, वइरपेलं, वत्थपेलं, आभरणपेलं, वियलकडं, सुंबकडं, चम्मकडं, कंबलकडं, एवं अयभारं, तंबभारं, तउयभारं, सीसगभारं हिरण्णभारं सुवण्णभारं वइरभारं ।
8
से जहाणामए वग्गुली सिया, दो वि पाए उल्लंबिया उल्लंबिया उड्ढंपाया अहोसिरा चिट्ठेज्जा; एवामेव अणगारे वि भावियप्पा वग्गुलीकिच्चगएणं अप्पाणेणं उड्ढं वेहासं चिट्ठेज्जा ?
हंता गोयमा ! चिट्ठेज्जा । एवं जाव णो चेव णं संपत्तीए । एवं जण्णोवइय-वत्तव्वया णिरवसेसा भाणियव्वा जहा तइयसए पंचमुद्देसए ।
से जहाणामए जलोया सिया, उदगंसि कायं उव्विहिया उव्विहिया गच्छेज्जा; एवामेव अणगारे वि भावियप्पा जलोयाकिच्चगएणं अप्पाणेणं जाव गच्छेज्जा ?
हंता गोयमा ! गच्छेज्जा ! एवं जाव णो चेव णं संपत्तीए जाव विउव्विस्संति वा ।
से जहाणामए बीयंबीयगसउणे सिया, दो वि पाए समतुरंगेमाणे समतुरंगेमाणे गच्छेज्जा, एवामेव अणगारे वि भावियप्पा बीयंबीयगसउण किच्चगएणं अप्पाणेणं जाव गच्छेज्जा ? हंता गोयमा ! गच्छेज्जा ! सेसं तं चेव जाव णो चेवणं संपत्तीए जाव विउव्विस्संति?
364