________________
भगवई सुत्त
से जहाणामए पक्खिबिरालए सिया, रुक्खाओ रुखं डेवेमाणे-डेवेमाणे गच्छेज्जा। एवामेव अणगारे वि भावियप्पा, पुच्छा ? हंता गोयमा ! गच्छेज्जा | सेसं तं चेव णिरवसेसं । से जहाणामए जीवंजीवगसउणे सिया, दो वि पाए समतुरंगेमाणे-समतुरंगेमाणे गच्छेज्जा, एवामेव अणगारे वि भावियप्पा, पुच्छा ? सेसं तं चेव णिरवसेसं । से जहाणामए हंसे सिया, तीराओ तीरं अभिरममाणे-अभिरममाणे गच्छेज्जा, एवामेव अणगारे वि भावियप्पा हंसकिच्चगएणं अप्पाणेणं, पुच्छा ? हंता गोयमा ! गच्छेज्जा । सेसं तं चेव णिरवसेसं से जहाणामए समुद्दवायसए सिया, वीईओ वीइं डेवेमाणे-डेवेमाणे गच्छेज्जा, एवामेव अणगारे वि भावियप्पा, पुच्छा ? हंता गोयमा ! गच्छेज्जा । सेसं तं चेव णिरवसेसं । से जहाणामए केइ पुरिसे चक्कं गहाय गच्छेज्जा, एवामेव अणगारे वि भावियप्पा चक्ककिच्चहत्थगएणं अप्पाणेणं, पुच्छा ? हंता गोयमा ! गच्छेज्जा । सेसं जहा केयाघडियाए । एवं छत्तं, चमरं, रयणं वइरं, वेरुलियं जाव रिट्ठ, उप्पलहत्थगं, पउमहत्थगं, कुमुयहत्थगं जाव सहस्सपत्तगं । से जहाणामए केइ पुरिसे भिसं अवघालिय-अवदालिय गच्छेज्जा, एवामेव अणगारे वि भावियप्पा भिसकिच्चगएणं अप्पाणेणं, पुच्छा ? हंता गोयमा ! गच्छेज्जा | सेसं तं चेव । से जहाणामए मुणालिया सिया, उदगंसि कायं उम्मज्जिय-उम्मज्जिय चिठेज्जा, एवामेव अणगारे वि भावियप्पा मणालिय किच्चगएणं अप्पाणेणं, पच्छा ? हंता गोयमा ! चिद्वेज्जा । सेसं तं चेव । से जहाणामए वणसंडे सिया, किण्हे किण्होभासे जाव महामेह-णिउरुंबभूए, पासाईए दरिसणिज्जे, अभिरूवे, पडिरूवे; एवामेव अणगारे वि भावियप्पा वणसंडकिच्चगएणं अप्पाणेणं उड़ढं वेहासं उप्पएज्जा ?
हंता गोयमा ! उप्पएज्जा | सेसं तं चेव ।
१६ ।
से जहाणामए पुक्खरणी सिया चउक्कोणा, समतीरा, अणुपुव्वसुजाय वप्पगंभीर- सीयलजला जाव सढुण्णइयमहरसरणाइया पासाईया, दरिसणिज्जा अभिरुवा, पडिरूवा, एवामेव अणगारे वि भावियप्पा पोक्खरणीकिच्चगएणं अप्पाणेणं उड्ढं वेहासं उप्पएज्जा ? हंता गोयमा ! उप्पएज्जा | अणगारे णं भंते ! भावियप्पा केवइयाइं पभू पोक्खरणीकिच्चगयाइं रूवाइं विउवित्तए ? गोयमा ! सेसं तं चेव सव्वं जहा केयाघडियाए जाव णो चेव णं संपत्तीए जाव विउव्विस्संति वा ।
365