________________
२५
२७
२८
30
३१
|३३
|३४|
३५
३६
भगवई सुत्त
णरदेवा णं भंते! अणंतरं उव्वट्टित्ता कहिं उववज्जंति पुच्छा ?
गोयमा ! णेरइएसु उववज्जंति, णो तिरिक्खजोणिएसु णो मणुस्सेसु णो देवेसु उववज्जंति । जइ णेरइएस उववज्जंति सत्तसु वि पुढवीसु उववज्जंति ।
धम्मदेवा णं भंते ! अणंतरं उव्वट्टित्ता कहिं उववज्जंति, पुच्छा ?
गोयमा ! णो णेरइएसु उववज्जंति, णो तिरिक्खजोणिएसु णो मणुस्सेसु; देवेसु उववज्जंति ।
जइ देवेसु उववज्जंति किं भवणवासिदेवेसु उववज्जंति पुच्छा ?
गोयमा ! णो भवणवासिदेवेसु उववज्जंति, णो वाणमंतर देवेसु, णो जोइसिय देवेसु, वेमाणियदेवेसु उववज्जंति, सव्वेसु वेमाणिएसु उववज्जंति जाव सव्वट्ठसिद्ध- अणुत्तरोववाइय वेमाणिय देवेसु उववज्जंति, अत्थेगइया सिज्झति जाव सव्वदुक्खाणं अंतं करेंति ।
देवाहिदेवा अणंतरं उव्वट्टित्ता कहिं गच्छंति, कहिं उववज्जंति ? गोयमा ! सिज्झंति जाव सव्वदुक्खाणं अंतं करेंति ।
भावदेवा णं भंते! अणंतरं उव्वट्टित्ता, पुच्छा ?
गोयमा ! जहा वक्कंतीए असुरकुमाराणं उववट्टणा तहा भाणियव्वा ।
भवियदव्वदेवे णं भंते ! भवियदव्वदेवे त्ति कालओ केवचिरं होइ ?
गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं तिण्णि पलिओवमाइं । एवं जच्चेव ठिई सच्चेव संचिट्ठणा वि जाव भावदेवस्स; णवरं धम्मदेवस्स जहण्णेणं एक्कं समयं उक्कोसेणं देसूणा पुव्वकोडी ।
भवियदव्वदेवस्स णं भंते! केवइयं कालं अंतरं होइ ?
गोयमा! जहण्णेणं दसवाससहस्साइं अंतोमुहुत्तमब्भहियाइं, उक्कोसेणं अणंतं कालं; वणस्सइकालो।
देस्स णं भंते ! केवइयं कालं अंतरं होइ ? गोयमा ! जहण्णेणं साइरेगं सागरोवमं, उक्कोसेणं अणंतं कालं - अवड्ढं पोग्गलपरियट्टं देसूणं ।
धम्मदेवस्स णं भंते ! केवइयं कालं अंतरं होइ ? गोयमा ! जहण्णेणं पलिओवमपुहुत्तं, उक्कोसेणं अणंतं कालं - अवड्ढं पोग्गलपरियहं देसूणं ।
देवाहिदेवाणं भंते ! केवइयं कालं अंतरं होइ ? गोयमा ! णत्थि अंतरं ।
भावदेवस्स णं भंते ! केवइयं कालं अंतरं होइ ? गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं अणतं कालं वणस्सइकालो ।
एएसि णं भंते ! भवियदव्वदेवाणं, णरदेवाणं जाव भावदेवाण य कयरे कयरेहिंतो अप्पा वा जाव विसेसाहिया वा ?
336