________________
|१३
१४
| १५
१६
१७
१९
२०
२१
२३
२४
भगवई सुत्त
जइ णेरइएहिंतो उववज्जंति, पुच्छा ? गोयमा ! तिसु पुढवीसु उववज्जंति, साओ खोडेयव्वाओ ।
जइ देवेहिंतो उववज्जंति, पुच्छा ? गोयमा ! वेमाणिएसु सव्वेसु उववज्जंति जाव सव्वसिद्धत्ति, सेसा खोडेयव्वा ।
भावदेवा णं भंते ! कओहिंतो उववज्जंति ? एवं जहा वक्कंतीए भवणवासीणं उववाओ तहा भाणियव्वो ।
भवियदव्वदेवाणं भंते ! केवइयं कालं ठिई पण्णत्ता ? गोयमा ! जहणणेणं अंतोमुहुत्तं, उक्कोसेणं तिण्णि पलिओवमाई ।
णरदेवाणं भंते ! केवइयं कालं ठिई पण्णत्ता । गोयमा ! जहण्णेणं सत्त वाससयाई, उक्कोसेणं चउरासीई पुव्वसय-सहस्साइं ।
धम्मदेवाणं भंते ! केवइयं कालं ठिई पण्णत्ता । गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं देसूणा पुव्वकोडी ।
देवाहिदेवाणं भंते ! केवइयं कालं ठिई पण्णत्ता । गोयमा ! जहण्णेणं बावत्तरिं वासाई, उक्कोसेणं चउरासीइं पुव्वसयसहस्साइं ।
भावदेवाणं भंते ! केवइयं कालं ठिई पण्णत्ता । गोयमा ! जहण्णेणं दस वाससहस्साइं, उक्कोसेणं तेत्तीसं सागरोवमाई ।
भवियदव्वदेवा णं भंते! किं एगत्तं पभू विउव्वित्तए, पुहुत्तं पभू विउव्वित्तए ?
गोयमा ! एगत्तं पि पभू विउव्वित्तए, पुहुत्तं पि पभू विउव्वित्तए, एगत्तं विव्वमाणे एगिंदियरूवं वा जाव पंचिंदियरूवं वा, पुहुत्तं विउव्वमाणे एगिंदियरूवाणि वा जाव पंचिंदियरूवाणि वा, ताइं संखेज्जाणि वा असंखेज्जाणि वा, संबद्धाणि वा असंबद्धाणि वा, सरिसाणि वा असरिसाणि वा विउव्वंति, विउव्वित्ता तओ पच्छा अप्पणो जहिच्छियाई कज्जाई करेंति । एवं णरदेवा वि । एवं धम्मदेवा वि ।
देवाहिदेवाणं पुच्छा ?
गोयमा ! एगत्तं पि पभू विउव्वित्तए, पुहुत्तं पि पभू विउव्वित्तए, णो चेव णं संपत्तीए विउव्विंसु वा विउव्विंति वा विउव्विस्संति वा ।
भावदेवाणं पुच्छा ? जहा भवियदव्वदेवा ।
भवियदव्वदेवा णं भंते ! अणंतरं उव्वट्टित्ता कहिं गच्छंति, कहिं उववज्जंति ? किं णेरइएसु उववज्जंति जाव देवेसु उववज्जंति ?
गोयमा! णो णेरइएसु उववज्जंति, णो तिरिक्खजोणिएसु, णो मणुस्सेसु; देवेसु उववज्जंति, जइ देवेसु उववज्जंति सव्वदेवेसु उववज्जंति जाव सव्वट्ठसिद्धत्ति ।
335