________________
भगवई सुत्त
से केणटेणं भंते ! एवं वुच्चइ- धम्मदेवा, धम्मदेवा ? गोयमा ! जे इमे अणगारा भगवंतो ईरियासमिया जाव गुत्तबंभयारी, से तेणटेणं जाव धम्मदेवा, धम्मदेवा ।
से केणतुणं भंते ! एवं वुच्चइ- देवाहिदेवा, देवाहिदेवा ? गोयमा ! जे इमे अरिहंता भगवंतो उप्पण्णणाण-दंसणधरा जाव सव्वदरिसी, से तेणटेणं जाव देवाहिदेवा, देवाहिदेवा ।
से केणटेणं भंते ! एवं वुच्चइ- भावदेवा, भावदेवा ? गोयमा ! जे इमे भवणवइ-वाणमंतर-जोइस-वेमाणिया देवा देवगइणामगोयाई कम्माइं वेदेति, से तेणद्वेणं जाव भावदेवा, भावदेवा ।
भवियदव्वदेवा णं भंते ! कओहिंतो उववज्जंति, किं णेरइएहिंतो उववज्जंति, तिरिक्ख-मणुस्सदेवेहिंतो उववज्जति ? गोयमा ! णेरएहिंतो उववज्जंति, तिरिक्ख मणुस्स देवेहिंतो वि उववज्जति, भेओ जहा वक्कंतीए सव्वेसु उववाएयव्वा जाव अणुत्तरोववाइय त्ति, णवरं असंखेज्जवासाउयअकम्मभूमग-अंतरदीवग-सव्वदृसिद्धवज्जं जाव अपराजिय-देवेहिंतो वि उववज्जंति, णो सव्वट्ठसिद्धदेवेहिंतो उववज्जंति ।
णरदेवा णं भंते ! कओहिंतो उववज्जंति, किं णेरइएहितो, पुच्छा ? गोयमा ! णेरइएहिंतो उववज्जति, णो तिरिक्खजोणिएहितो, णो मणुस्सेहिंतो, देवेहितो वि उववज्जंति । जइ णेरइएहिंतो उववज्जंति किं रयणप्पभापुढविणेरइएहितो उववज्जंति जाव अहेसत्तमपुढविणेरइएहितो उववज्जंति ? गोयमा ! रयणप्पभापुढविणेरइएहिंतो उववज्जंति, णो सक्करप्पभापुढवि णेरइएहिंतो जाव णो अहेसत्तमपुढविणेरइएहिंतो उववज्जंति । जइ देवेहिंतो उववज्जति किं भवणवासिदेवेहिंतो उववज्जंति, वाणमंतर- जोइसियवेमाणियदेवेहिंतो उववज्जंति ? गोयमा ! भवणवासिदेवेहितो वि उववज्जंति, वाणमंतर देवेहिंतो वि, एवं सव्वदेवेस् उववाएयव्वा, वक्कंतिभेएणं जाव सव्वट्ठसिद्धत्ति । धम्मदेवा णं भंते ! कओहिंतो उववज्जंति, किं णेरइएहितो उववज्जंति, पुच्छा ? गोयमा! वक्कंतिभेएणं सव्वेसु उववाएयव्वा जाव सव्वट्ठसिद्ध त्ति । णवरं तमा-अहेसत्तमाएतेउ- वाउ-असंखिज्ज-वासाउय-अकम्मभूमग-अंतरदीवग-वज्जेसु । । देवाहिदेवा णं भंते ! कओहिंतो उववज्जंति, किं णेरइएहिंतो उववज्जंति, पुच्छा ? गोयमा! णेरइएहिंतो उववज्जंति, णो तिरिक्खजोणिएहितो, णो मणुस्सेहितो, देवेहितो वि उववज्जति।
334