________________
भगवई सुत्त गोयमा ! अणंता, केवइया पुरेक्खडा ? कस्सइ अत्थि, कस्सइ णत्थि; जस्सत्थि तस्स जहण्णेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा वा असंखेज्जा वा अणंता वा, एवं जाव मणुस्सत्ते, वाणमंतर-जोइसिय-वेमाणियत्ते जहा असुरकुमारत्ते। एगमेस्स णं भंते ! असुरकुमारस्स णेरइयत्ते केवइया ओरालियपोग्गल-परियट्टा? एवं जहा णेरइयस्स वत्तव्वया भणिया, तहा असुरकुमारस्स वि भाणियव्वा जाव वेमाणियत्ते। एवं जाव थणियकुमारस्स | एवं पुढविक्काइयस्स वि । एवं जाव वेमाणियस्स, सव्वेसिं एक्को गमो ।
एगमेगस्स णं भंते ! णेरइयस्स णेरइयत्ते केवइया वेउव्वियपोग्गलपरियट्टा अतीता ? गोयमा ! अणंता, केवड्या पुरेक्खडा ? एकोत्तरिया जाव अणंता वा, एवं जाव थणियकुमारत्ते। पुढविकाइयत्ते पुच्छा । णत्थि एक्को वि, केवइया पुरेक्खडा ? णत्थि एक्को वि, एवं जत्थ वेउव्वियसरीरं अत्थि तत्थ एगुत्तरिओ, जत्थ णत्थि तत्थ जहा पुढविकाइयत्ते तहा भाणियव्वं जाव वेमाणियस्स वेमाणियत्ते। तेयापोग्गलपरियट्टा, कम्मापोग्गलपरियट्टा य सव्वत्थ एगुत्तरिया भाणियव्वा । मणपोग्गलपरियट्टा सव्वेसु पंचिंदिएस एगुत्तरिया, विगलिंदिएसु णत्थि । वइपोग्गलपरियट्टा एवं चेव, णवरं एगिदिएसु णत्थि सेसेसु भाणियव्वा। आणापाणुपोग्गलपरियट्टा सव्वत्थ एगुत्तरिया जाव वेमाणियस्स वेमाणियत्ते । णेरइयाणं भंते ! णेरइयत्ते केवइया ओरालियपोग्गलपरियट्टा अतीता ? गोयमा ! णत्थि एक्को वि । केवइया पुरेक्खडा ? णत्थि एक्को वि, एवं जाव थणियकुमारत्ते। पुढविकाइयत्ते, पुच्छा । गोयमा ! अणंता | केवइया पुरेक्खडा ? अणंता, एवं जाव मणुस्सत्ते । वाणमंतर- जोइसियवेमाणियत्ते जहा जेरइयत्ते, एवं जाव वेमाणियस्स वेमाणियत्ते, एवं सत्त वि पोग्गलपरियट्टा भाणियव्वा; जत्थ अत्थि तत्थ अतीता वि पुरेक्खडा वि अणंता भाणियव्वा, जत्थ णत्थि तत्थ दो वि णत्थि भाणियव्वा । जाव वेमाणियाणं वेमाणियत्ते केवइया आणापाणुपोग्गलपरियट्टा अतीता ? अणंता | केवइया प्रेक्खडा? अणंता । से केणटेणं भंते ! एवं वुच्चइ- ओरालियपोग्गलपरियट्टे, ओरालिय-पोग्गल-परियट्टे ? गोयमा ! जण्णं जीवेणं ओरालियसरीरे वट्टमाणेणं ओरालियसरीर पाओग्गाइं दव्वाई ओरालियसरीरत्ताए गहियाइं, बद्धाइं, पुट्ठाइं, कडाइं, पढ़वियाइं, णिविट्ठाइं, अभिणिविट्ठाइं, अभिसमण्णागयाइं, परियाइयाइं, परिणामियाई, णिज्जिणाइं, णिसिरियाई, णिसिट्ठाई भवंति; से तेणद्वेणं गोयमा ! एवं वच्चइ-ओरालियपोग्गलपरियट्टे ओरालियपोग्गलपरियट्टे |
324