________________
भगवई सुत्त
एएसि णं भंते ! परमाणुपोग्गलाणं साहणणा भेयाणुवाएणं अणंताणंता पोग्गलपरियट्टा समणुगंतव्वा भवंतीतिमक्खाया ? हंता गोयमा ! एएसि णं परमाणुपोगलाणं साहणणा जाव मक्खाया ।
कइविहे णं भंते ! पोग्गलपरियट्टे पण्णत्ते ? गोयमा ! सत्तविहे पोग्गलपरियट्टे पण्णत्ते, तं जहा- ओरालियपोग्गलपरियट्टे वेउव्वियपोग्गलपरियट्टे तेयापोग्गलपरियट्टे कम्मापोग्गलपरियट्टे मणपोग्गलपरियट्टे वइपोग्गलपरियट्टे आणापाणुपोग्गलपरियट्टे ।
णेरइयाणं भंते ! कइविहे पोग्गलपरियट्टे पण्णत्ते ? गोयमा ! सत्तविहे पोग्गलपरियट्टे पण्णत्ते, तं जहा- ओरालिय पोग्गलपरियट्टे वेउव्वियपोग्गलपरियट्टे जाव आणापाणुपोग्गलपरियट्टे | एवं जाव वेमाणियाणं ।
एगमेगस्स णं भंते ! णेरयस्स केवइया ओरालियपोग्गलपरिया अतीता ? गोयमा ! अणंता | केवइया पुरेक्खडा ? गोयमा ! कस्सइ अत्थि, कस्सइ णत्थि; जस्सत्थि जहण्णेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा वा असंखेज्जा वा अणंता वा ।
एगमेगस्स णं भंते ! असुरकुमारस्स केवइया ओरालिय-पोग्गल-परियट्टा ? गोयमा ! एवं चेव, एवं जाव वेमाणियस्स | एगमेगस्स णं भंते ! णेरयस्स केवइया वेउव्वियपोग्गलपरिया, अतीता? गोयमा! अणंता, एवं जहेव ओरालियपोग्गलपरियट्टा तहेव वेठब्विय पोग्गलपरियट्टा वि भाणियव्वा। एवं जाव वेमाणियस्स। एवं जाव आणापाण-पोग्गलपरियट्टा। एए एगत्तिया सत्त दंडगाभवंति।
णेरइयाणं भंते ! केवइया ओरालियपोग्गलपरियट्टा अतीता ? गोयमा! अणंता । केवइया पुरेक्खडा ? अणंता । एवं जाव वेमाणियाणं । एवं वेउव्वियपोग्गलपरियट्टा वि । एवं जाव आणापाणुपोग्गल-परियट्टा जाव वेमाणियाणं एवं एए पोहत्तिया सत्त चउव्वीसदंडगा | एगमेगस्स णं भंते ! णेरइयस्स णेरइयत्ते केवइया ओरालियपोग्गलपरियट्टा अतीता ? गोयमा! णत्थि एक्को वि | केवइया प्रेक्खडा ? णत्थि एक्को वि | एगमेगस्स णं भंते ! णेरइयस्स असुरकुमारत्ते केवइया ओरालियपोग्गल परियट्टा ? गोयमा ! एवं चेव । एवं जाव थणियकुमारत्ते जहा असुरकुमारत्ते । एगमेगस्स णं भंते ! णेरइयस्स पढविक्काइयत्ते केवइया ओरालिय-पोग्गलपरियट्टा अतीता ?
323