________________
भगवई सुत्त समणोवासगपरियागं पाउणिहिइ, पाउणित्ता मासियाए संलेहणाए अत्ताणं झूसेहिइ, झूसेत्ता सद्धिं भत्ताइं अणसणाए छेदेहिइ, छेदेत्ता आलोइय पडिक्कंते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे अरुणाभे विमाणे देवत्ताए उववज्जिहिइ । तत्थ णं अत्थेगइयाणं देवाणं चत्तारि पलिओवमाइं ठिई पण्णत्ता । तत्थ णं इसिभद्दपुत्तस्स वि देवस्स चत्तारि पलिओवमाइं ठिई भविस्सइ । से णं भंते ! इसिभद्दपुत्ते देवे ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठिईक्खएणं जाव कहिं उववज्जिहिइ ? गोयमा ! महाविदेहे वासे सिज्झिहिइ जाव अंतं काहेइ । सेवं भंते ! सेवं भंते ! त्ति भगवं गोयमे जाव अप्पाणं भावेमाणे विहरइ । तएणं समणे भगवं महावीरे अण्णया कयाइ आलभियाओ णयरीओ संखवणाओ चेइयाओ पडिणिक्खमइ, पडिणिक्खमित्ता बहिया जणवयविहारं विहरइ । तेणं कालेणं तेणं समएणं आलभिया णामं णयरी होत्था, वण्णओ । तत्थ णं संखवणे णामं चेइए होत्था, वण्णओ। तस्स णं संखवणस्स चेइयस्स अदूरसामंते पोग्गले णामं परिव्वायए परिवसइ-रिउव्वेद-जजुव्वेद जाव बंभणएसु परिव्वायएसु य णएसु सुपरिणिट्ठिए छटुं-छट्टेणं अणिक्खित्तेणं तवोकम्मेणं उड्ढं बाहाओ जाव आयावेमाणे विहरइ । तएणं तस्स पोग्गलस्स परिव्वायगस्स छटुं-छटेणं जाव आयावेमाणस्स पगइभद्दयाए जहा सिव्वस्स जाव विब्भंगे णाम अण्णाणे समुप्पण्णे । से णं तेणं विभंगेणं अण्णाणेणं समुप्पणेणं बंभलोए कप्पे देवाणं ठिइं जाणइ पासइ। तएणं तस्स पोग्गलस्स परिव्वायगस्स अयमेयारूवे अज्झत्थिए जाव समुप्प- ज्जित्था- अत्थि णं ममं अइसेसे णाणदंसणे समप्पण्णे, देवलोएस् णं देवाणं जहण्णेणं दसवाससहस्साइं ठिई पण्णत्ता, तेण परं समयाहिया, दुसमयाहिया जाव असंखेज्जसमयाहिया, उक्कोसेणं दससागरोवमाइं ठिई पण्णत्ता, तेणं परं वोच्छिण्णा देवा य देवलोगा य; एवं संपेहेइ, एवं संपेहेत्ता आयावणभूमीओ पच्चोरुहइ, पच्चोरुहित्ता तिदंडकुंडिया जाव धाउरत्ताओ य गेण्हइ, गेण्हेत्ता जेणेव आलभिया णयरी, जेणेव परिव्वायगावसहे, तेणेव उवागच्छइ, उवागच्छित्ता भंडणिक्खेवं करेइ, करेत्ता आलभियाए णयरीए सिंघाडग जाव पहेसु अण्णमण्णस्स एवमाइक्खइ जाव परूवेइ- अत्थि णं देवाणुप्पिया ! ममं अइसेसे णाणदंसणे समुप्पण्णे, देवलोएसु णं देवाणं जहण्णेणं दसवाससहस्साइं, तहेव जाव वोच्छिण्णा देवा य देवलोगा य । तएणं आलभियाए णयरीए एएणं अभिलावेणं जहा सिवस्स, तं चेव जाव से कहमेयं मण्णे एवं? सामी समोसढे जाव परिसा पडिगया । भगवं गोयमे तहेव भिक्खायरियाए तहेव बहजणसई णिसामेड, णिसामेत्ता तहेव सव्वं भाणियव्वं जाव अहं पण गोयमा ! एवं आइक्खामि एवं भासामि जाव परूवेमि- देवलोएसु णं देवाणं जहण्णेणं दस वाससहस्साई ठिई पण्णत्ता, तेण परं समयाहिया दुसमयाहिया जाव उक्कोसेणं तेत्तीसं सागरोवमाइं ठिई पण्णत्ता, तेण परं वोच्छिण्णा देवा य देवलोगा य । अत्थि णं भंते ! सोहम्मे कप्पे दव्वाइं सवण्णाई पि अवण्णाई पि तहेव पुच्छा ?
308