________________
भगवई सुत्त
तएणं से इसिभद्दपुत्ते समणोवासए देवठिइगहियढे ते समणोवासए एवं वयासी- देवलोएसु णं अज्जो! देवाणं जहण्णेणं दसवाससहस्साइं ठिई पण्णत्ता, तेण परं समयाहिया, दुसमयाहिया जाव दससमयाहिया, संखेज्जसमयाहिया, असंखेज्जसमयाहिया, उक्कोसेणं तेत्तीसं सागरोवमाइं ठिई पण्णत्ता | तेण परं वोच्छिण्णा देवा य देवलोगा य । तएणं ते समणोवासया इसिभद्दपुत्तस्स समणोवासगस्स एवमाइक्खमाणस्स जाव एवं परूवेमाणस्स एयमढे णो सद्दहंति, णो पत्तियंति, णो रोयंति, एयमढे असद्दहमाणा, अपत्तियमाणा, अरोएमाणा जामेव दिसं पाउब्भया तामेव दिसं पडिगया। तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जाव समोसढे । परिसा णिग्गया जाव पज्जुवासइ । तएणं ते समणोवासया इमीसे कहाए लद्धट्ठा समाणा हद्वतुट्ठा एवं जहा तुंगियउद्देसए जाव पज्जुवासंति । तएणं समणे भगवं महावीरे तेसिं समणोवासगाणं, तीसे य महइमहालिए परिसाए धम्म परिकहेइ जाव आणाए आराहए भवइ । तएणं ते समणोवासया समणस्स भगवओ महावीरस्स अंतियं धम्म सोच्चा णिसम्म हट्टतुट्ठा उठाए उद्वेइ, उद्वेत्ता समणं भगवं महावीरं वंदंति, णमंसंति, वंदित्ता णमंसित्ता एवं वयासीएवं खलु भंते ! इसिभद्दपुत्ते समणोवासए अम्हं एवं आइक्खड़ जाव परूवेइ-देवलोएसु णं अज्जो! देवाणं जहण्णेणं दस-वास-सहस्साइं ठिई पण्णत्ता, तेणं परं समयाहिया जाव तेण परं वोच्छिण्णा देवा य देवलोगा य से कहमेयं भंते ! एवं ?
अज्जो ! त्ति समणे भगवं महावीरे ते समणोवासए एवं वयासी- जण्णं अज्जो! इसिभद्दपत्ते समणोवासए तुझं एवं आइक्खइ जाव परूवेइ-देवलोएसु णं अज्जो ! देवाणं जहण्णेणं दस वाससहस्साई ठिई पण्णत्ता, तेण परं समयाहिया जाव तेण परं वोच्छिण्णा देवा य देवलोगा य; सच्चे णं एसमढे, अहं पि णं अज्जो ! एवमाइक्खामि जाव परूवेमि- देवलोएस् णं अज्जो! देवाणं जहण्णेणं दस वास- सहस्साइं तं चेव जाव तेण परं वोच्छिण्णा देवा य देवलोगा य, सच्चे णं एसमढे। तएणं ते समणोवासगा समणस्स भगवओ महावीरस्स अंतियं एयमहूँ सोच्चा णिसम्म समणं भगवं महावीरं वंदंति णमंसंति; वंदित्ता णमंसित्ता जेणेव इसिभद्दपुत्ते समणोवासए तेणेव उवागच्छंति, उवागच्छित्ता इसिभद्दपुत्तं समणोवासगं वंदंति णमंसंति, वंदित्ता णमंसित्ता एयमहूँ सम्म विणएणं भुज्जो भुज्जो खामेति। तएणं ते समणोवासया पसिणाई पुच्छंति, पच्छित्ता अट्ठाइं परियादियंति, परियादियित्ता समणं भगवं महावीरं वंदंति णमंसंति, वंदित्ता णमंसित्ता जामेव दिसं पाउब्भया तामेव दिसं पडिगया ।
भंते ! त्ति भगवं गोयमे समणं भगवं महावीरं वंदइ, णमंसइ, वंदित्ता णमंसित्ता एवं वयासीपभू णं भंते ! इसिभद्दपुत्ते समणोवासए देवाणुप्पियाणं अंतियं मुंडे भवित्ता अगाराओ अणगारियं पव्वइत्तए ? गोयमा ! णो इणढे समटे | इसिभद्दपुत्तेणं समणोवासए बहूहिं सीलव्वय- गुणव्वय- वेरमणपच्चक्खाण-पोसहोववासेहिं अहापरिग्गहिएहिं तवोकम्मेहिं अप्पाणं भावेमाणे ई वासाई
307