________________
भगवई सुत्त
गोयमा ! हंता अत्थि । एवं ईसाणे वि जाव अच्चुए वि एवं चेव गेवेज्जविमाणेसु, अणुत्तरविमाणेसु, ईसिपब्भाराए वि । जाव हंता अत्थि । तएणं सा महतिमहालिया परिसा जाव पडिगया। तएणं आलभियाए णयरीए सिंघाडग-तिय, एवं जहा सिवस्स जाव सव्व- दुक्खप्पहीणे। णवरं तिदंड-कुंडियं जाव धाउरत्तवत्थपरिहिए परिवडियविभंगे आलभियं णयरिं मज्झमज्झेणं णिग्गच्छइ जाव उत्तरपुरत्थिमं दिसिभागं अवक्कमइ, अवक्कमित्ता तिदंडकुंडियं च जहा खंदओ जाव पव्वइओ | सेसं जहा सिवस्स जाव अव्वाबाहं सोक्खं अणुभवंति सासयं सिद्धा | ॥ सेवं भंते ! सेवं भंते ! ||
|| बारसमो उद्देसो समत्तो ||
॥ एक्कारसं सतं समत्तं ॥
बारसमं सतं
पढमो उद्देसो
संखे जयंती पुढवी, पोग्गल अइवाय राहु लोगे य । णागे य देव आया, बारसमसए दसुद्देसा |
तेणं कालेणं तेणं समएणं सावत्थी णामं णयरी होत्था, वण्णओ | कोट्ठए चेइए, वण्णओ। तत्थ णं सावत्थीए णयरीए बहवे संखप्पामोक्खा समणोवासगा परिवसंति-अड़ढा जाव बहजणस्स अपरिभूया; अभिगयजीवाजीवा जाव अहापरिग्ग- हिएहिं तवोक्कमेहिं अप्पाणं भावेमाणा विहरंति । तस्स णं संखस्स समणोवासगस्स उप्पला णामं भारिया होत्था, सुकमाल पाणिपाया जाव सुरूवा, समणोवासिया अभिगयजीवाजीवा जाव अहापरिग्गहिएहिं तवोक्कमेहिं अप्पाणं भावेमाणा विहरइ। तत्थ णं सावत्थीए णयरीए पोक्खली णामं समणोवासए परिवसइअड्ढे जाव अपरिभूए अभिगय जीवाजीवे जाव अहापरिग्गहिएहिं तवोक्कमेहिं अप्पाणं भावेमाणा विहरड़।
तेणं कालेणं तेणं समएणं सामी समोसढे । परिसा णिग्गया जाव पज्जुवासइ। तएणं ते समणोवासगा इमीसे कहाए लद्धट्ठा समाणा जहा आलभियाए जा
ते । तएणं समणे भगवं महावीरे तेसिं समणोवासगाणं तीसे य महइ महालियाए परिसाए धम्मकहा जाव परिसा पडिगया । तएणं ते समणोवासगा समणस्स भगवओ महावीरस्स अंतियं धम्म सोच्चा णिसम्म हट्टतुट्ठा समणं भगवं महावीरं वदति णमंसंति, वंदित्ता णमंसित्ता पसिणाई पुच्छंति पुच्छित्ता अट्ठाई परियादियंति, परियादियित्ता उडेति, उद्वेत्ता समणस्स भगवओ महावीरस्स अंतियाओ कोट्टयाओ चेइयाओ पडिणिक्खमंति, पडिणिक्ख- मित्ता जेणेव सावत्थी णयरी तेणेव पहारेत्थ
गमणाए ।
309