________________
भगवई सुत्त
से तेणटेणं गोयमा ! एवं वच्चइ- सोच्चा णं केवलिस्स वा जाव केवलि- उवासियाए वा जाव अत्थेगइए केवलणाणं उप्पाडेज्जा, अत्थेगइए केवलणाणं णो उप्पाडेज्जा | || सेवं भंते ! सेवं भंते ! ॥
॥ एगतीसइमो उद्देसो समत्तो ||
|| अट्ठमं सतं समत्तं ॥
बत्तीसइमो उद्देशो
गांगेय अणगार
तेणं कालेणं तेणं समएणं वाणियग्गामे णामं णयरे होत्था, वण्णओ। दुइपलासए चेइए। सामी समोसढे। परिसा णिग्गया | धम्मो कहिओ | परिसा पडिगया । तेणं कालेणं तेणं समएणं
मणे भगवं महावीरे तेणेव उवागच्छड़, तेणेव उवागच्छित्ता समणस्स भगवओ महावीरस्स अदूरसामंते ठिच्चा समणं भगवं महावीरं एवं वयासी
संतरं भंते ! णेरइया उववज्जंति, णिरंतरं णेरड्या उववज्जंति? गंगेया! संतरं पि णेरड्या उववज्जंति, णिरंतरं पि रइया उववज्जति । संतरं भंते ! असुरकुमारा उववज्जंति, णिरंतरं असुरकुमारा उववज्जंति ? गंगेया ! संतरं पि असुरकुमारा उववज्जंति, णिरंतरं पि असुरकुमारा उववज्जंति। एवं जाव थणियकुमारा | संतरं भंते ! पुढविक्काइया उववज्जंति, णिरंतरं पुढविक्काइया उववज्जंति? गंगेया ! णो संतरं पुढविक्काइया उववज्जंति, णिरंतरं पुढविक्काइया उववज्जंति । एवं जाव वणस्सइकाइया । बेइंदिया जाव वेमाणिया एए जहा जेरइया । संतरं भंते ! णेरड्या उव्वदृति, णिरंतरं णेरइया उव्वदृति ? गंगेया ! संतरं पि णेरइया उव्वद्वृति; णिरंतरं पि णेरड्या उव्वद्वृति, एवं जाव थणियकुमारा | संतरं भंते ! पुढविक्काइया उव्वदृति, णिरंतरं भंते ! पुढविक्काइया उव्वद्वंति। गंगेया ! णो संतरं पुढविक्काइया उव्वद॒ति, णिरंतरं पुढविक्काइया उव्वद॒ति । एवं जाव वणस्सइकाइया णो संतरं, णिरंतरं उव्वद॒ति । संतरं भंते ! बेइंदिया उव्वदृति, णिरंतरं बेइंदिया उव्वदृति ? गंगेया ! संतरं पि बेइंदिया उव्वदृति, णिरंतरं पि बेइंदिया उव्वद॒ति । एवं जाव वाणमंतरा। संतरं भंते ! जोइसिया चयंति, णिरंतरं भंते ! जोइसिया चयंति ? गंगेया ! संतरं पि जोइसिया चयंति, णिरंतरं पि जोइसिया चयंति । एवं जाव वेमाणिया ।
|
कइविहे णं भंते ! पवेसणए पण्णत्ते ।
239