________________
भगवई सुत्त
गोयमा! जहा ओगाहणसंठाणे वेउव्वियसरीरभेओ तहा भाणियव्वो जाव पज्जत्ता-सव्वट्ठसिद्ध
रोववाइय- वेमाणियदेव-पंचिंदिय- वेउव्वियसरीर-पओगबंधे य, अपज्जत्ता-सव्वट्ठसिद्ध जाव पओगबंधे य ।
वेउव्वियसरीरप्पओगबंधे णं भंते ! कस्स कम्मस्स उदएणं ? गोयमा! वीरिय-सजोग-सदव्वयाए जाव आउयं वा लद्धिं वा पडुच्च वेठब्वियसरीर- पओगणामाए कम्मस्स उदएणं वेउव्वियसरीर-पओगबंधे ।
०४
वाउक्काइय-एगिंदिय-वेउव्वियसरीर-प्पओग बंधे णं भंते ! कस्स कम्मस्स उदएणं ? गोयमा! वीरिय-सजोग-सद्दव्वयाए जाव लद्धिं पडुच्च वाउक्काइय-एगिंदिय- वेउव्वियसरीरपओगबंधे ।
रयणप्पभापुढवि-णेरइय-पंचिंदिय-वेउव्वियसरीर-पओगबंधे णं भंते ! कस्स कम्मस्स उदएणं ? गोयमा ! वीरिय-सजोग-सद्दव्वयाए जाव आउयं वा पडुच्च रयणप्पभापुढवि जाव पओग बंधे। एवं जाव अहे सत्तमाए |
तिरिक्खजोणिय-पंचिंदिय-वेउव्वियसरीर, पुच्छा ? गोयमा ! वीरिय सजोग-सद्दव्वयाए एवं जहा वाउकाइयाणं। मणुस्स-पंचिंदिय-वेउव्विय-सरीरप्पओग बंधे वि एवं चेव । असुरकुमार-भवणवासिदेव-पंचिंदिय-वेउव्विय-सरीर-प्पओगबंधे जहा रयणप्पभापुढवि-णेरइयाणं । एवं जाव थणियकुमारा, वाणमंतरा, जोइसिया, सोहम्म-कप्पोवगा वेमाणिया जाव अच्चुया; गेवेज्जकप्पाईया वेमाणिया, अणुत्तरोववाइय- कप्पाईया वेमाणिया वि एवं चेव ।
वेउव्वियसरीर-प्पओगबंधे णं भंते ! किं देसबंधे, सव्वबंधे ? गोयमा ! देसबंधे वि, सव्वबंधे वि | वाउक्काइय-एगिंदिय वेउव्वियसरीर- प्पओगबंधे एवं चेव। रयणप्पभा- पुढवि-णेरइया वि एवं चेव; एवं जाव अणुत्तरो- ववाइया । वेउव्वियसरीरप्पओगबंधे णं भंते ! कालओ केवच्चिरं होइ ? गोयमा ! सव्वबंधे जहण्णेणं एक्कं समय, उक्कोसेणं दो समया | देसबंधे जहण्णेणं एक्कं समयं, उक्कोसेणं तेत्तीसं सागरोवमाइं समयऊणाई ।
वाउक्काइयएगिदियवेउव्विय पच्छा ? गोयमा ! सव्वबंधे एक्कं समयं, देसबंधे जहण्णेणं एक्कं समयं, उक्कोसेणं अंतोमुहुत्तं । रयणप्पभापुढविणेरड्य, पुच्छा ? गोयमा ! सव्वबंधे एक्कं समयं, देसबंधे जहण्णेणं दसवाससहस्साइं तिसमयऊणाइं, उक्कोसेणं सागरोवमं समयऊणं । एवं जाव अहे सत्तमा, णवरं देसबंधे जस्स जा जहणिया ठिई सा तिसमयऊणा कायव्वा, जा उक्कोसिया सा समयऊणा ।
218