________________
५१
५२
५३
५४
५५
५६
भगवई सुत्त
जाव
पंचिंदियतिरिक्खजोणियाणं मणुस्साण य जहा वाउक्काइयाणं । असुरकुमार - णागकुमार जाव अणुत्तरोववाइयाणं जहा णेरइयाणं; णवरं जस्स जा ठिई सा भाणियव्वा अणुत्तरोववाइयाणं सव्वबंधे एक्कं समयं, देसबंधे जहण्णेणं एक्कतीसं सागरोवमाइं तिसमयऊणाइं, उक्कोसेणं तेत्तीसं सागरोवमाइं समयऊणाई |
वेउव्वियसरीरप्पओगबंधंतरं णं भंते! कालओ केवच्चिरं होइ ?
गोयमा ! सव्वबंधंतरं जहण्णेणं एक्कं समयं, उक्कोसेणं अणंतं कालं जाव आवलियाए असंखेज्जइभागो; एवं सबंधंतरं वि ।
वाउक्काइयवेउव्वियसरीर बंधंतरं भंते! कालओ केवच्चिरं होइ ?
गोयमा ! सव्वबंधंतरं जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं पलिओवमस्स असंखेज्जइभागं; एवं सबंधंतरं पि ।
तिरिक्खजोणिय-पंचिंदिय-वेउव्वियसरीर-प्पओग-बंधंतर भंते! कालओ केवच्चिरं होइ ?
गोयमा ! सव्वबंधंतरं जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं पुव्वकोडिपुहुत्तं; एवं देसबंधंतरं पि, एवं मणुसस्स वि ।
जीवस्स णं भंते ! वाउक्काइयत्ते, णोवाउकाइयत्ते, पुणरवि वाउकाइयत्ते; वाउक्काइयएगिंदियवेउव्विय सरीरप्पओग बंधंतर कालओ केवच्चिरं होइ ?
गोयमा ! सव्वबंधंतरं जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं अणंतं कालं वणस्सइकालो, एवं सबंधंतरं पि ।
जीवस्स णं भंते ! रयणप्पभापुढविणेरइयत्ते, णोरयणप्पभापुढवि णेरइयत्ते पुणरवि रयणप्पभापुढवि-णेरइयत्ते; पुच्छा ?
गोयमा ! सव्वबंधंतरं जहण्णेणं दसवाससहस्साइं अंतोमुहुत्तमब्भहियाई, उक्कोसेणं वणस्सइकालो, देसबंधंतरं जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं अणंतं कालं वणस्सइकालो । एवं जाव अहे सत्तमाए, णवरं जा जस्स ठिई जहण्णिया सा सव्वबंघंतरे जहण्णेणं अंतोमुहुत्तमब्भहिया कायव्वा, सेसं तं चेव ।
पंचिंदिय-तिरिक्खजोणिय मणुस्साण य जहा वाउक्काइयाणं; असुरकुमार णागकुमार जाव सहस्सारदेवाणं एएसिं जहा रयणप्पभा-पुढवि णेरइयाणं, णवरं सव्वबंधंतरे जस्स जा ठिई जहण्णिया सा अंतोमुहुत्तमब्भहिया कायव्वा, सेसं तं चेव ।
जीवस्स णं भंते! आणयदेवत्ते, णोआणय देवत्ते, पुणरवि आणयदेवत्ते; पुच्छा ?
गोयमा ! सव्वबंधंतरं जहण्णेणं अट्ठारस सागरोवमाइं वासपुहत्तमब्भहियाइं, उक्कोसेणं अणंतं कालं वणस्सइकालो, देसबंधंतरं जहण्णेणं वासपुहुत्तं, उक्कोसेणं अणंतं कालं वणस्सइकालो; एवं जाव अच्चुए । णवरं जस्स जा ठिई सा । सव्वबंधंतरं जहण्णेणं वासपुहत्तमब्भहिया कायव्वा, सेसं तं चेव ।
219