________________
भगवई सुत्त सव्वबंधतरं जहेव एगिदियस्स तहेव भाणियव्वं, देसबंधंतरं जहण्णेणं एक्कं समयं, उक्कोसेणं तिण्णि समया । जहा पुढविक्काइयाणं एवं जाव चउरिंदियाणं वाउक्काइयवज्जाणं, णवरं सव्वबंधंतरं उक्कोसेणं जा जस्स ठिई सा समयाहिया कायव्वा। वाउक्काइयाणं सव्वबंधंतरं जहण्णेणं खुड्डागभवग्गहणं तिसमयऊणं, उक्कोसेणं तिण्णि वाससहस्साइं समयाहियाइं । देस बंधंतरं जहण्णेणं एक्कं समयं उक्कोसेणं अंतोमुत्तं ।
पंचिदियतिरिक्खजोणिय ओरालिय, पुच्छा ? सव्वबंधंतरं जहण्णेणं खुड्डागभवग्गहणं तिसमयऊणं, उक्कोसेणं पुव्वकोडी समयाहिया । देसबंधंतरं जहा एगिंदियाणं तहा पंचिंदिय तिरिक्खजोणियाणं, एवं मणुस्साण वि णिरवसेसं भाणियव्वं जाव उक्कोसेणं अंतोमुहुत्तं । जीवस्स णं भंते ! एगिंदियत्ते, णोएगिंदियत्ते, पुणरवि एगिंदियत्ते; एगिंदिय-ओरालियसरीरप्पओग-बंधंतरं कालओ केवच्चिरं होइ । गोयमा ! सव्वबंधंतरं जहण्णेणं दो खुड्डाइं भवग्गहणाइं तिसमयऊणाइं, उक्कोसेणं दो सागरोवम- सहस्साइं संखेज्जवास-मब्भहियाइं । देसबंधंतरं जहण्णेणं खुड्डागं भवग्गहणं समयाहियं, उक्कोसेणं दो सागरोवमसहस्साइं संखेज्जवास- मब्भहियाइं । जीवस्स णं भंते ! पुढविक्काइयत्ते, णोपुढविक्काइयत्ते, पुणरवि पुढविक्का- इयत्ते; पुढविक्काइय- एगिदिय- ओरालियसरीर-प्पओग-बंधंतरं कालओ केवच्चिरं होइ? गोयमा ! सव्वबंधंतरं जहण्णेणं दो खुड्डाइं भवग्गहणाइं तिसमयऊणाई उक्कोसेणं अणंतं कालं- अणंता उस्सप्पिणी-ओसप्पिणीओ कालओ, खेत्तओ अणंता लोगा- असंखेज्जा पोग्गलपरियट्टा, ते णं पोग्गलपरियट्टा आवलियाए असंखेज्जइ- भागो । देसबंधंतरं जहण्णेणं खुड्डागं भवग्गहणं समयाहियं, उक्कोसेणं अणंतं कालं जाव आवलियाए असंखेज्जइभागो । जहा पुढविक्काइयाणं एवं वणस्सइकाय-वज्जाणं जाव मणुस्साणं । वणस्सइकाइयाणं एवं चेव, णवरं सव्व बंधंतरं उक्कोसेणं असंखेज्जं कालं- असंखेज्जाओ उस्सप्पिणी-ओसप्पिणीओ कालओ, खेत्तओ असंखेज्जा लोगा; एवं देसबंधंतरं पि उक्कोसेणं भाणियव्व सेसं तं चेव ।
एएसि णं भंते ! जीवाणं ओरालियसरीरस्स देसबंधगाणं, सव्वबंधगाणं, अबंधगाण य कयरेकयरेहिंतो अप्पा वा जाव विसेसाहिया वा ? गोयमा ! सव्वत्थोवा जीवा ओरालियसरीरस्स सव्वबंधगा, अबंधगा विसेसाहिया, देसबंधगा असंखेज्जगुणा । वेउव्वियसरीर-पओगबंधे णं भंते ! कइविहे पण्णत्ते ? गोयमा ! दुविहे पण्णत्ते, तं जहाएगिदिय- वेउव्वियसरीर-पओगबंधे य पंचेंदिय-वेउव्वियसरीर- पओगबंधे य ।
जइ एगिदिय-वेउव्वियसरीर-पओगबंधे किं वाउक्काइय-दयसरीर-पओगबंधे, अवाउक्काइयएगिदियसरीर- खपओगबंधे ?
217