________________
भगवई सुत्त
मणुस्सपंचिंदियओरालियसरीरप्पओगबंधे णं भंते ! कस्स कम्मस्स उदएणं ? गोयमा! वीरिय-सजोग-सदव्वयाए पमायपच्चया कम्मं च जोगं च भवं च आउयं च पडुच्च मणुस्सपंचिंदिय-ओरालियसरीर-प्पओग-णामकम्मस्स उदएणं मणुस्सपंचिंदिय-ओरालिय-सरीरप्पओगबंधे।
ओरालियसरीरप्पओगबंधे णं भंते ! किं देसबंधे, सव्वबंधे ? गोयमा! देसबंधे वि, सव्वबंधे वि
एगिदियओरालियसरीरप्पओगबंधे णं भंते ! किं देसबंधे, सव्वबंधे ? गोयमा ! देशबंधे वि, सव्वबंधे वि । एवं पुढविक्काइया जाव मणुस्स-पंचिंदियओरालियसरीर-प्पओगबंधे । ओरालिय-सरीर-प्पओगबंधे णं भंते ! कालओ केवच्चिरं होइ ? गोयमा ! सव्वबंधे एक्कं समयं, देसबंधे जहण्णेणं एक्कं समयं, उक्कोसेणं तिण्णि पलिओवमाइं समयऊणाई ।
एगिंदियओरालियसरीरप्पओगबंधे णं भंते ! कालओ केवच्चिरं होइ ? गोयमा ! सव्वबंधे एक्कं समयं, देसबंधे जहण्णेणं एक्कं समयं, उक्कोसेणं बावीसं वाससहस्साइं समयऊणाई ।
पुढविक्काइयएगिदिय, पुच्छा ? गोयमा ! सव्वबंधे एक्कं समयं, देसबंधे जहण्णेणं खुड्डागभवग्गहणं तिसमयऊणं, उक्कोसेणं बावीसं वाससहस्साइं समयऊणाई; एवं सव्वेसिं सव्वबंधो एक्कं समय, देसबंधो जेसिं णत्थि वेउव्वियसरीरं तेसिं जहण्णेणं खडडागभवग्गहणं तिसमयऊणं, उक्कोसेणं जा जस्स ठिर्ड सा समयऊणा कायव्वा । जेसिं पुण अत्थि वेउव्वियसरीरं तेसिं देसबंधो जहण्णेणं एक्कं समयं, उक्कोसेणं जा जस्स ठिई सा समयऊणा कायव्वा जाव मणुस्साणं देसबंधे जहण्णेणं एक्कं समयं उक्कोसेणं तिण्णि पलिओवमाइं समय ऊणाई ।
३४]
ओरालियसरीर-बंधंतरं णं भंते ! कालओ केवच्चिरं होइ ? गोयमा ! सव्व-बंधंतरं जहण्णेणं खुड्डागभवग्गहणं तिसमयऊणं, उक्कोसेणं तेत्तीसं सागरोवमाइं पुव्वकोडिसमयाहियाइं; देसबंधंतरं जहण्णेणं एक्कं समयं, उक्कोसेणं तेतीसं
सागरोवमाई तिसमयाहियाई । ३५ | एगिंदिय-ओरालिय पुच्छा ?
गोयमा ! सव्वबंधंतरं जहण्णेणं खुड्डागभवग्गहणं तिसमयऊणं, उक्कोसेणं बावीसं
वाससहस्साइं समयाहियाइं, देसबंधंतरं जहण्णेणं एक्कं समयं, उक्कोसेणं अंतोमुहुत्तं । ३६ पुढविक्काइय-एगिंदिय पुच्छा ?
216