________________
भगवई सुत्त
से किं तं सव्वसाहणणाबंधे ? सव्वसाहणणाबंधे- से णं खीरोदगमाईणं । से तं सव्वसाहणणाबंधे, से तं साहणणाबंधे, से तं अल्लियावणबंधे । से किं तं सरीरबंधे ? सरीरबंधे दुविहे पण्णत्ते, तं जहा- पुव्वपओगपच्चइए य पडुप्पण्णपओगपच्चइए य । से किं तं पव्वपओगपच्चइए ? पुव्वपओगपच्चइए-जण्णं णेरइयाणं, संसारत्थाणं सव्व जीवाणं तत्थ तत्थ तेसु तेसु कारणेसु समोहणमाणाणं जीवप्पएसाणं बंधे समुप्पज्जइ । से तं पुव्वपओग- पच्चइए | से किं तं पडुप्पण्ण-पओग-पच्चइए ? पडुप्पण्णपओगपच्चइए-जण्णं केवलणाणिस्स अणगारस्स केवलिसमुग्घाएणं समोहयस्स ताओ समग्घायाओ पडिणियत्तमाणस्स अंतरा मंथे वट्टमाणस्स तेयाकम्माणं बंधे समप्पज्जइ। किं कारणं? ताहे से पएसा एगत्तीगया भवंति। से तं पडुप्पण्ण-पओग-पच्चइए | से तं सरीरबंधे।
से किं तं सरीरप्पओगबंधे ?
सरीरप्पओगबंधे पंचविहे पण्णत्ते, तं जहा- ओरालियसरीरप्पओगबंधे, वेउव्वियसरीरप्पओगबंधे, आहारगसरीरप्पओगबंधे, तेयासरीरप्पओगबंधे, कम्मासरीरप्प- ओगबंधे।
ओरालियसरीरप्पओगबंधे णं भंते ! कडविहे पण्णत्ते ? गोयमा ! पंचविहे पण्णत्ते, तं जहा- एगिंदिय-ओरालियसरीर-प्पओगबंधे, बेइंदियओरालियसरीर-प्पओगबंधे जाव पंचिंदिय-ओरालिय-सरीरप्पओगबंधे ।
एगिदिय-ओरालियसरीर-प्पओगबंधे णं भंते ! कइविहे पण्णत्ते ? गोयमा ! पंचविहे पण्णत्ते, तं जहा- पुढविक्काइय-एगिंदिय-ओरालिय- सरीर- प्पओगबंधे, एवं एएणं अभिलावेणं भेओ जहा ओगाहणसंठाणे ओरालिय- सरीरस्स तहा भाणियव्वो जाव पज्जत्त- गब्भवक्कंतिय- मणुस्सपंचिंदिय-ओरालिय-सरीरप्पओगबंधे य अप्पज्जत्तगब्भवतियमणुस्स जाव बंधे य ।
ओरालियसरीर-प्पओगबंधे णं भंते ! कस्स कम्मस्स उदएणं ?
गोयमा ! वीरिय-सजोग-सदव्वयाए पमायपच्चया कम्मं च जोगं च भवं च आउयं च पड़च्च ओरालियसरीर- प्पओग-णामकम्मस्स उदएणं ओरालियसरीर- प्पओगबंधे ।
एगिंदिय-ओरालियसरीर-प्पओगबंधे णं भंते ! कस्स कम्मस्स उदएणं ? गोयमा ! एवं चेव । पुढविक्काइयएगिंदिय ओरालियसरीरप्पओगबंधे एवं वणस्सइकाइया | बेइंदिया, तेइंदिया, चउरिंदिया वि एवं चेव ।
चेव । एवं जाव
तिरिक्ख-जोणिय-पंचिंदिय-ओरालिय-सरीरप्पओगबंधे णं भंते ! कस्स कम्मस्स उदएणं ? गोयमा ! एवं चेव ।
215