________________
भगवई सुत्त
२०
विसमसंधिबंधण-उक्कुडुअट्ठिग-विभत्तदुब्बला, कुसंघयण-कुप्पमाण-कुसंठिया, कुरूवा, कुट्ठाणासण- कुसेज्ज-दुब्भोइणो, असुइणो, अणेगवाहि-परिपीलियंगमंगा, खलंत-विब्भलगई, णिरुच्छाहा, सत्तपरिवज्जिया, विगयचे?-णहतेया, अभिक्खणं सीय-उण्ह-खर-फरुसवायविज्झडिय-मलिणपंसुरयगुंडियंगमंगा, बहुकोह- माण-माया, बहुलोभा, असुह-दुक्खभागी,
ओसण्णं धम्मसण्ण- सम्मत्तपरिभट्ठा, उक्कोसेणं रयणिप्पमाणमेत्ता, सोलसवीसइवासपरमाउसो, पुत्तणत्तु-परियालपणयबहुला गंगासिंधुओ महाणईओ, वेयड्डं च पव्वयं णिस्साए बावत्तरिं णिओया बीयं बीयामेत्ता बिलवासिणो भविस्संति। ते णं भंते ! मण्या कं आहारं आहारेहिंति ? गोयमा ! तेणं कालेणं तेणं समएणं गंगा महाणईओ रहपहवित्थराओ अक्खसोयप्पमाणमेत्तं जलं वोज्झिहिंति । से वि य णं जले बहुमुच्छ- कच्छभाइण्णे णो चेव णं आउबहुले भविस्सइ । तए णं ते मणुया सूरुग्गमणमुहत्तंसि य सुरत्थमणमुहत्तंसि य बिलेहिंतो णिद्धाहिति. णिद्धाइत्ता मच्छ-कच्छभे थलाइं गाहेहिति. गाहित्ता सीतातव- तत्तएहिं मच्छ- कच्छएहिं एक्कवीसं वाससहस्साइं वित्तिं कप्पेमाणा विहरिस्संति। ते णं भंते ! मण्या णिस्सीला णिग्गुणा णिम्मेरा णिप्पच्चक्खाण पोसहोववासा ओसण्णं मंसाहारा मच्छाहारा खोद्दाहारा कुणिमाहारा कालमासे कालं किच्चा कहिं गच्छिहिंति, कहिं उववज्जिहिंति ? गोयमा ! ओसण्णं णरग-तिरिक्खजोणिएसु उववज्जिहिंति । ते णं भंते ! सीहा वग्घा विगा दीविया अच्छा तरच्छा परस्सरा णिस्सीला तहेव जाव कहिं उववज्जिहिंति ?
गोयमा ! ओसण्णं णरग-तिरिक्खजोणिएस् उववज्जिहिंति । २३ ते णं भंते ! ढंका कंका विलका मदढुगा सिही णिस्सीला जाव ओसण्णं णरग
तिरिक्खजोणिएसु उववज्जिहिंति। || सेवं भंते ! सेवं भंते ! ||
२२
॥ छट्ठो उद्देसो समत्तो ||
सत्तमो उद्देसो
संवुडस्स णं भंते ! अणगारस्स आउत्तं गच्छमाणस्स आउत्तं चिट्ठमाणस्स आउत्तं णिसीयमासस्स आउत्तं तयट्टमाणस्स आउत्तं वत्थं पडिग्गहं कंबलं पायपुंछणं गेण्हमाणस्स वा णिक्खिवमाणस्स वा, तस्स णं भंते ! किं इरियावहिया किरिया कज्जइ, संपराइया किरिया कज्जइ ? गोयमा ! संवुडस्स णं अणगारस्स जाव तस्स णं इरियावहिया किरिया कज्जइ, णो संपराइया किरिया कज्जइ। से केणटेणं भंते ! एवं वुच्चइ- संवुडस्स णं अणगारस्स जाव णो संपराइया किरिया कज्जइ ?
162