________________
भगवई सुत्त
अत्थि णं भंते ! जीवाणं आसायावेयणिज्जा कम्मा कज्जंति ? हंता, अत्थि।
कहं णं भंते ! जीवाणं असायावेयणिज्जा कम्मा कज्जति ? गोयमा ! परदुक्खणयाए, परसोयणयाए, परजूरणयाए, परतिप्पणयाए, परपिट्टण-याए, परपरियावणयाए; बहूणं पाणाणं जाव सत्ताणं दुक्खणयाए, सोयणयाए जाव परियावणयाए; एवं खलु गोयमा ! जीवाणं अस्सायावेयणिज्जा कम्मा कज्जति । एवं णेरड्याण वि । एवं जाव वेमाणियाणं ।
जंबुद्दीवे णं भंते ! दीवे भारहे वासे इमीसे ओसप्पिणीए दुसमदुसमाए समाए उत्तमकट्ठपत्ताए भरहस्स वासस्स केरिसए आयारभावपडोयारे भविस्सइ। गोयमा ! कालो भविस्सइ- हाहाभूए, भंभाभूए, कोलाहलगभूए; समयाणुभावेण य णं खरफरुस-धूलिमइला दुव्विसहा वाउला भयंकरा वाया संवगा य वाहिति; इह अभिक्खं धूमाहिति य दिसा समंता रओसला, रेणुकलुस तमपडल णिरालोगा; समयलुक्खयाए य णं अहियं चंदा सीयं मोच्छंति, अहियं सूरिया तवइस्संति; अदुत्तरं च णं अभिक्खणं बहवे अरसमेहा, विरसमेहा, खारमेहा, खत्तमेहा(खट्टमेहा), अग्गिमेहा, विज्जुमेहा, विसमेहा, असणिमेहा; अपिवणिज्जोदगा(अजवणिज्जोदगा) वाहि-रोग-वेदणोदीरणापरिणामसलिला, अमणण्णपाणियगा, चंडाणिलपहयतिक्खधारा- णिवायपउरं वासं वासिहिंति; जे णं भारहे वासे गामागर- णयर-खेडकब्बड-मडंब-दोणमुह-पट्टणासमगयं जणवयं, चउप्पय-गवेलए, खहयरे य पक्खिसंघे, गामारण्ण पयारणिरए तसे य पाणे, बहुप्पगारे रुक्ख-गुच्छ- गुम्म-लय- वल्लि-तणपव्वग-हरि-ओसहि पवालंकुरमादीए य तणवणस्सइकाइए विद्धंसिहिंति, पव्वय-गिरिडोंगर-उत्थल-भट्ठिमादीए य वेयड्ढगिरिवज्जे विरावेहिति, सलिलबिल-गड्ड- दुग्गवि- समणिण्णुण्णयाइं च गंगा सिंधुवज्जाइं समीकरेहिति । तीसे णं भंते ! समाए भरहस्स वासस्स भूमीए केरिसए आयारभावपडोयारे भविस्सइ ? गोयमा ! भूमि भविस्सइ-इंगालब्भूया, मुम्मुरब्भूया, छारियभूया, तत्तकवेल्लुयब्भूया, तत्तसमजोइभूया, धूलिबहुला, रेणुबहुला, पंकबहुला, पणगबहुला, चलणिबहुला, बहूणं धरणिगोयराणं सत्ताणं दुण्णिक्कमा यावि भविस्सइ। तीसे णं भंते ! समाए भारहे वासे मणुयाणं केरिसए आयारभाव पडोयारे भविस्सइ ? गोयमा ! मणुया भविस्संति दुरूवा, दुव्वण्णा, दुग्गंधा, दुरसा, दुफासा, अणिट्ठा, अकंता जाव अमणामा, हीणस्सरा, दीणस्सरा, अणिदुसरा जाव अमणामस्सरा, अणादेज्जवयणपच्चायाया णिल्लज्जा, कूड-कवड- कलह-वह-बंध-वेरणिरया, मज्जायातिक्कमप्पहाणा, अकज्जणिच्चुज्जता, गुरुणियोग- विणयरहिया य विकलरूवा, परूढणह-केस-मंसु-रोमा, काला, खरफरुस-झामवण्णा, फुट्टसिरा, कविलपलिय-केसा, बहुण्हारुसंपिणद्ध-दुईसणिज्जरूवा, संकुड़ियवलीतरंगपरिवेढियंगमंगा, जरा-परिणयव्व थेरगणरा; पविरलपरिसडिय-दंतसेढी, उब्भडघडमुहा विसमणयणा, वंकणासा, वंकवलीविगयभेसणमुहा, कच्छूकसराभिभूया, खरतिक्खणखकंडूइय-विक्खयतणू, दद्दु-किडिभसिज्झ-फुडियफरुसच्छवी, चित्तलंगा, टोलगइ,
R
१९
161