________________
आचारांग सूत्र - बीओ सुयखंधो
३० वणसंडं व कुसुमियं, पउमसरो वा जहा सरयकाले । सोहइ कुसुमभरेणं, इय गगणतलं सुरगणेहिं ॥
३१ सिद्धत्थवणं व जहा, कणियारवणं व चंपगवणं वा । सोहइ कुसुमभरेणं, इय गगणतलं सुरगणेहिं ॥ ||३२|वरपडहभेरिझल्लरि, संखसयसहस्सिएहिं तूरेहिं । गगणतले धरणितले, तूरणिणाओ परमरम्मो ॥
33 ततविततं घण झुसिरं, आउज्जं चउव्विहं बहुविहीयं ।
वायंति तत्थ देवा, बहूहिं आणट्टगसएहिं ॥
३४ तेणं कालेणं तेणं समएणं जे से हेमंताणं पढमे मासे पढमे पक्खे मग्गसिरबहुले, तस्स णं मग्गसिरबहुलस्स दसमीपक्खेणं, सुव्वएणं दिवसेणं, विजएणं मुहुत्तेणं, हत्थुत्तर णक्खत्तेणं जोगोवगएणं पाईणगामिणीए छायाए, वियत्ताए पोरसीए, छट्टेणं भत्तेणं अपाणएणं, एगं साडगमायाए चंदप्पभाए सिबियाए सहस्सवाहिणीए सदेवमणुयासुराए परिसाए समणिज्जमाणे समणिज्जमाणे उत्तरखत्तियकुंडपुरसण्णिवेसस्स मज्झंमज्झेणं णिग्गच्छइ, णिगच्छित्ता जेणेव णायसंडे उज्जाणे तेणेव उवागच्छइ, उवागच्छित्ता ईसिं रयणिप्पमाणं अच्छुप्पेणं भूमिभागेणं सणियं सणियं चंदप्पभं सिवियं सहस्सवाहिणिं ठवेइ, सणियं-सणियं चंदप्पभाओ सिबियाओ सहस्सवाहिणीओ पच्चोयरइ, पच्चोयरित्ता सणियं सणियं पुरत्थाभिमुहे सीहासणे णिसीयइ, आभरणालंकारं ओमुयइ । तओ वेसमणे देवे जण्णुपायपडिए समणस्स भगवओ महावीरस्स हंसलक्खणेणं पडेणं आभरणालंकारं पडिच्छइ ।
३५
तओ णं समणे भगवं महावीरे दाहिणेणं दाहिणं, वामेणं वामं पंचमुट्ठियं लोयं करेइ । तओ णं सक्के देविंदे देवराया समणस्स भगवओ महावीरस्स जण्णुव्वायपडिए वइरामएणं थालेणं केसाइं पडिच्छइ, पडिच्छित्ता अणुजाणेसि भंते ! त्ति कट्टु, खीरोयं सायरं साहरइ । तओ णं समणे भगवं महावीरे दाहिणेणं दाहिणं वामेणं वामं पंचमुट्ठियं लोयं करेत्ता सिद्धाणं णमोक्कारं करेइ, करेत्ता सव्वं मे अकरणिज्जं पावकम्मं ति कट्टु सामाइयं चरित्तं पडिवज्जइ, सामाइयं चरित्तं पडिवज्जेत्ता देवपरिसं च मणुयपरिसं च आलिक्खचित्तभूयमिव ठवेइ ।
दिव्वो मणुस्सघोसो, तुरियणिणाओ य सक्कवयणेणं । खिप्पामेव णिलुक्को, जाहे पडिवज्जइ चरित्तं ॥
३६ पडिवज्जित्तु चरित्तं, अहोणिसिं सव्वपाणभूयहियं । साहट्ठलोमपुलया, मणुया देवा णिसामिति ॥
३७ तओ णं समणस्स भगवओ महावीरस्स सामाइयं खाओवसमियं चरित्तं पडिवण्णस्स मणपज्जवणाणे णामं णाणे समुप्पण्णे। अड्ढाइज्जेहिं दीवेहिं, दोहिं य समुद्देहिं, सण्णीणं पंचेंदियाणं पज्जत्ताणं वियत्तमणसाणं मणोगयाइं भावाइं जाणइ ।
३८ तओ णं समणे भगवं महावीरे पव्वइए समाणे मित्त-णाइ- सयण-संबंधि वग्गं पडिविसज्जेइ । पडिविसज्जित्ता इमं एयारूवं अभिग्गहं अभिगिण्हइ- बारस वासाइं वोसट्टकाए चत्तदेहे जे केइ
102