________________
आचारांग सूत्र - बीओ सुयखंधो
उवसग्गा समुप्पज्जंति, तं जहा- दिव्वा वा माणुसा वा तेरिच्छिया वा, ते सव्वे उवसग्गे समुप्पण्णे
समाणे सम्मं सहिस्सामि, खमिस्सामि, तितिक्खिस्सामि अहियासिस्सामि | ३९ | तओ णं समणे भगवं महावीरे इमं एयारूवं अभिग्गहं अभिगिण्हित्ता वोसट्टकाए चत्तदेहे दिवसे
मुहुत्तसेसे कुम्मारगामं समणुपत्ते। तओ णं समणे भगवं महावीरे वोसट्टकाए चत्तदेहे अणुत्तरेणं आलएणं अणुत्तरेणं विहारेणं, अणुत्तरेणं पग्गहेणं, अणुत्तरेणं संवरेणं, अणुत्तरेणं संजमेणं, अणुत्तरेणं तवेणं, अणुत्तरेणं बंभचेरवासेणं, अणुत्तराए खंतीए, अणुत्तराए मुत्तीए, अणुत्तराए तुट्ठीए, अणुत्तराए समिईए, अणुत्तराए गुत्तीए, अणुत्तरेणं ठाणेणं, अणुत्तरेणं कम्मेणं, अणुत्तरेणं सुचरियफलणिव्वाणमुत्तिमग्गेणं अप्पाणं भावेमाणे विहरइ । एवं विहरमाणस्स जे केइ उवसग्गा समुप्पज्जंति- दिव्वा वा माणुस्सा वा तेरिच्छिया वा, ते सव्वे उवसग्गे समुप्पण्णे समाणे अणाइले अव्वहिए अद्दीणमाणसे तिविह मण-वयण-कायगुत्ते सम्म सहइ
खमइ तितिक्खइ अहियासेइ । ४१ | तओ णं समणस्स भगवओ महावीरस्स एएणं विहारेणं विहरमाणस्स बारस वासा वीइक्कंता,
तेरसमस्स य वासस्स परियाए वट्टमाणस्स जे से गिम्हाणं दोच्चे मासे चउत्थे पक्खे वइसाहसुद्धे, तस्स णं वेसाहसुद्धस्स दसमीपक्खेणं सुव्वएणं दिवसेणं विजएणं मुहुत्तेणं हत्थुत्तराहिं णक्खत्तेणं जोगोवगएणं पाईणगामिणीए छायाए वियत्ताए पोरिसीए जंभिय-गामस्स णगरस्स बहिया णईए उज्जुवालिया उत्तरे कूले सामागस्स गाहावइस्स कट्ठकरणंसि वेयावत्तस्स चेइयस्स उत्तरपुरत्थिमे दिसीभागे सालरुक्खस्स अदूरसामंते उक्कुडुयस्स गोदोहियाए आयावणाए आयावेमाणस्स छटेणं भत्तेणं अपाणएणं उड्ढं जाणं अहो सिरस्स धम्मज्झाणोवगयस्स झाणकोट्ठोवगयस्स सुक्कज्झाणंतरियाए वट्टमाणस्स णिव्वाणे कसिणे पडिपुण्णे अव्वाहए णिरावरणे अणंते अणुत्तरे केवलवरणाणदंसणे समुप्पण्णे। से भगवं अरहा जिणे केवली सव्वण्णू सव्वभावदरिसी सदेवमण्यासुरस्स लोगस्स पज्जाए जाणइ, तं जहा- आगई गई ठिइं चयणं उववायं भुत्तं पीयं कडं पडिसेवियं आवीकम्मं रहोकम्म लवियं कहियं मणोमाणसियं सव्वलोए सव्वजीवाणं सव्वभावाइं जाणमाणे पासमाणे एवं च णं विहरइ । जण्णं दिवसं समणस्स भगवओ महावीरस्स णिव्वाणे कसिणे जाव समुप्पण्णे तण्णं दिवसं भवणवइ
वाणमंतर-जोइसिय-विमाणवासिदेवेहि य देवीहिं य ओवयंतेहिं य जाव उप्पिंजलगभूए यावि होत्था । ४४ तओ णं समणे भगवं महावीरे उप्पण्णणाणदंसणधरे अप्पाणं च लोगं च अभिसमिक्ख पुव्वं देवाणं
धम्ममाइक्खइ, तओ पच्छा माणुसाणं। तओ णं समणे भगवं महावीरे उप्पण्णणाणदंसणधरे गोयमाईणं समणाणं णिग्गंथाणं पंच महव्वयाई
सभावणाई छज्जीवणिकायाई आइक्खड़ भासइ परूवेइ, तं जहा- पुढवीकाए जाव तसकाए | ४६ पढम भंते ! महव्वयं पच्चक्खामि सव्वं पाणाइवायं । से सुहुमं वा बायरं वा तसं वा थावरं वा णेव
सयं पाणाइवायं करेज्जा णेवण्णेहिं पाणाइवायं कारवेज्जा, णेवण्णं पाणाइवायं करतं समणुजाणेज्जा जावज्जीवाए तिविहं तिविहेणं मणसा वयसा कायसा तस्स भंते ! पडिक्कमामि जिंदामि गरिहामि अप्पाणं वोसिरामि ।
103