________________
आचारांग सूत्र - बीओ सुयखंधो
समुग्घाएणं समोहणित्ता एगं महं णाणामणि-कणग-रयणभत्तिचित्तं सुभं चारुकंतरूवं देवच्छंदयं विउव्वंति। तस्स णं देवच्छंदयस्स बहुमज्झदेसभागे एगं महं सपायपीठं सीहासणं णाणा मणि-कणग रयणभत्तिचित्तं सुभं चारुकंतरूवं विउव्वइ, विउव्वित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं-पयाहिणं करेइ, समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेत्ता समणं भगवं महावीरं वंदइ, णमंसइ, वंदित्ता णमंसित्ता समणं भगवं महावीरं गहाय, जेणेव देवच्छंदए तेणेव उवागच्छइ, तेणेव उवागच्छित्ता सणियं सणियं पुरत्थाभिमुहे सीहासणे णिसीयावेइ, सणियं सणियं पुरत्थाभिमुहं णिसीयावेत्ता, सयपागसहस्सपागेहिं तेल्लेहिं अब्भंगेइ, सयपाग-सहस्सपागेहिं तेल्लेहिं अब्भंगेत्ता सुद्धोदएणं मज्जावेइ, मज्जावेत्ता गंधकासाएहिं उल्लोलेइ, उल्लोलेत्ता ति-पडोलतित्तएणं साहिएण सीयएण गोसीसरत्तचंदणेणं अणुलिंपड़, अणुलिंपेत्ता, जस्स य मूलं सयसहस्सं ईसिणिस्सासवातवोज्झं वरणगरपट्टणुग्गयं, कुसलणरपसंसियं, अस्सलालापेलयं छेयायरियकणग-खचियंत-कम्मं हंसलक्खणं पट्टजुयलं णियंसावेइ, णियंसावेत्ता हारं अद्धहारं उरत्थं एगावलिं पालंबसुत्त-पट्ट- मउड-रयणमालाइं आविंधावेइ, आविंधावेत्ता गंथिम-वेढिम-पूरिम-संघाइमेणं मल्लेणं कप्परुक्खमिव समलंकरेइ; समलंकरेत्ता दोच्चं पि महया वेळ
एणं समोहणइ समोहणित्ता एगं महं चंदप्पभं सिवियं सहस्सवाहिणिं विउव्वइ, तं जहा- ईहामिय-उसभ- तुरग-णर-मकर- विहग-वाणर-कुंजर रुरु-सरभचमर-सद्दूल-सीह-वण-लय-विचित्त- विज्जाहर- मिहुण- जुयलजंतजोगजुत्तं अच्चीसहस्समालिणीयं सुणिरूविय-मिसमिस्संतरूवग- सहस्सकलियं ईसिभिसमाणं भिब्भिसमाणं चक्खुल्लोयणलेस्सं मुत्ताहलमुत्तजालंतरोवियं तवणीयपवरलंबूस- पलंबंतमुत्तदामं हारद्धहारभूसण- समोणयं अहियपेच्छणिज्जं पउमलय भत्तिचित्तं असोगलयभत्तिचित्तं कुंदलय- भत्तिचित्तं णाणालयभत्तिविरइयं सुभं चारुकंतरूवं णाणामणिपंचवण्ण- घंटापडागपरिमंडियग्गसिहरं सुभं
चारुकंतरूवं पासाईयं दरिसणीयं सुरूवं । २३ सीया उवणीया जिणवरस्स, जरमरणविप्पमुक्कस्स |
ओसत्तमल्लदामा, जलथलयदिव्वकुसुमेहिं || सिबियाए मज्झयारे, दिव्वं वररयणरूवचेवइयं । सीहासणं महरिहं, सपादपीठं जिणवरस्स || आलइयमालमउडो, भासुरबोंदी वराभरणधारी | खोमयवत्थणियत्थो, जस्स य मोल्लं सयसहस्सं || छटेणं भत्तेणं, अज्झवसाणेण सोहणेण जिणो । लेस्साहिं विसुज्झंतो, आरुहइ उत्तमं सीयं || सीहासणे णिविट्ठो, सक्कीसाणा य दोहिं पासेहिं । वीयंति चामराहिं, मणि रयण विचित्तदंडाहि || पुव् िउक्खित्ता माणुसेहिं, साहहरोमकूवेहिं ।
पच्छा वहंति देवा, सुर असुर गरुल णागिंदा ॥ २९ | पुरओ सुरा वहतिं, असुरा पण दाहिणम्मि पासम्मि ।
अवरे वहंति गरुला, णागा पुण उत्तरे पासे ||
101