________________
आचारांग सूत्र - बीओ सुयखंधो
भत्तं पच्चक्खाइंति, भत्तं पच्चक्खाइत्ता अपच्छिमाए मारणंतियाए सरीरसंलेहणाए झूसियसरीरा कालमासे कालं किच्चा तं सरीरं विप्पजहित्ता अच्चुए कप्पे देवत्ताए उववण्णा। तओ णं आउक्खएणं भवक्खएणं ठिइक्खएणं चुए चइत्ता महाविदेहे वासे चरिमेणं उस्सासेणं
सिज्झिस्संति, बुज्झिस्संति, मुच्चिस्संति, परिणिव्वाइस्संति, सव्वदुक्खाणं अंतं करिस्संति । |१४| तेणं कालेणं तेणं समएणं समणे भगवं महावीरे णाए णायपुत्ते णायकुलविणिव्वए विदेहे विदेहदिण्णे
विदेहजच्चे विदेहसुमाले तीसं वासाइं विदेहे त्ति कट्ट अगारमज्जे वसित्ता अम्मापिऊहिं कालगएहिं देवलोगमणुप्पत्तेहिं समत्तपइण्णे चिच्चा हिरण्णं, चिच्चा सुवण्णं चिच्चा बलं, चिच्चा वाहणं, चिच्चा धण-कणग-रयण-संतसारसावएज्जं, विच्छड्डित्ता विग्गोवित्ता, विस्साणित्ता, दायाएसु णं दायं पज्जभाइत्ता, संवच्छरं दलइत्ता, जे से हेमंताणं पढमे मासे, पढमे पक्खे मग्गसिरबहले, तस्स णं मग्गसिरबहुलस्स दसमीपक्खेणं हत्थुत्तराहिं णक्खत्तेणं जोगोवगएणं अभिणिक्खमणाभिप्पाए यावि होत्था । संवच्छरेण होहिइ, अभिणिक्खमणं त् जिणवरिंदस्स | तो अत्थसंपदाणं, पवत्तइ पुव्वसूराओ || एगा हिरण्णकोडी, अढे व अणूणया सयसहस्सा | सूरोदयमाईयं, दिज्जइ जा पायरासो त्ति || तिण्णेव य कोडिसया, अट्ठासीइं च होंति कोडीओ ।
असीइं च सयसहस्सा, एयं संवच्छरे दिण्णं ॥ १८ | वेसमणकुंडलधरा, देवा लोगंतिया महिड्ढिया ।
बोहिंति य तित्थयरं, पण्णरससु कम्मभूमिसु || बंभम्मि य कप्पम्मि, बोद्धव्वा कण्हराइणो मज्झे । लोगंतिया विमाणा, अट्ठ सुवत्था असंखेज्जा || एए देवणिकाया, भगवं बोहिंति जिणवरं वीरं ।
सव्वजगज्जीवहियं, अरहं तित्थं पवत्तेहि || २१ तओ णं समणस्स भगवओ महावीरस्स अभिणिक्खमणाभिप्पायं जाणित्ता भवणवइ-वाणमंतर
जोइसिय-विमाणवासिणो देवा य देवीओ य सरहिं- सएहिं रूवेहिं, सरहिं-सएहिं णेवत्थेहिं, सएहिं-सएहिं चिंधेहि, सव्विड्ढीए सव्वजुईए सव्वबलसमुदएणं सयाइं-सयाइं जाणविमाणाइं दुरुहंति । सयाइं सयाई जाणविमाणाई दुरुहित्ता अहाबायराइं पोग्गलाई परिसाउँति । अहाबायराइं पोग्गलाई परिसाडेत्ता अहासुहमाई पोग्गलाई परियाइंति । अहासुहमाई पोग्गलाई परियाइत्ता उड्ढं उप्पयंति । उड्ढं उप्पइत्ता ताए उक्किट्ठाए सिग्घाए चवलाए, तुरियाए दिव्वाए देवगईए अहेणं ओवयमाणा- ओवयमाणा तिरिएणं असंखेज्जाइं दीव समुद्दाई वीइक्कममाणा वीइकम्ममाणा जेणेव जंबुद्दीवे तेणेव उवागच्छंति तेणेव उवागच्छित्ता जेणेव उत्तरखत्तियकुंडपुरसण्णिवेसे तेणेव उवागच्छंति तेणेव उवागच्छित्ता जेणेव उत्तरखत्तियकुंडपुरसंणिवेसस्स उत्तरपुरत्थिमे दिसीभाए तेणेव झत्ति वेगेण ओवइया | तओ णं सक्के देविंदे देवराया सणियं-सणियं जाणविमाणं ठवेइ। सणियं-सणियं जाण विमाणं ठवेत्ता सणियं-सणियं जाणविमाणाओ पच्चोयरइ, सणियं- सणियं जाणविमाणाओ पच्चोयरित्ता एगंतमवक्कमेइ । एगंतमवक्कमित्ता महया वेउव्विएणं समुग्घाएणं समोहणइ । महया वेउव्विएणं
100