________________
अष्टमं पर्व - षष्ठः सर्गः
१४९
१४८
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ऽऽगताऽस्मीत्युक्तवती । ततो भ्रातृभिरनुज्ञाता सपुत्रा सभां गता राम-कृष्णाभ्यां भक्त्या नता सत्कृता च । राम-कृष्णौ पाण्डवाश्च यथायोग्यं नमस्कारपूर्वकं समुपाविशन् ।
तत: कृष्ण उवाच-"यूयमिहाऽऽगतास्तत् साधु कृतं, यदूनां सम्पत्तिर्भवतामपि" । ततो युधिष्ठिर उवाच-"कृष्ण ! येषां त्वमभिमतोऽसि तेषां सदा सम्पत् । ये च तव मतास्तेषां किमु वक्तव्यम् ? मम मातृकुलभूषणेन त्वया विश्वतो बलिनो वयं व महे" । ततः कृष्णः कुन्ती पाण्डवांश्च पृथक् पृथक् प्रासादे निवासयामास । दशार्दाश्च क्रमात् पाण्डवेभ्यो लक्ष्मीवती-वेगवतीसुभद्रा-विजया-रती: कन्या: प्रददुः । तथा यादवे रामकृष्णाभ्यां च पूज्यमानास्ते युधिष्ठिरादयः पञ्चाऽपि सुखं तस्थुः ।
केनचित् त्यक्तस्त्वं प्राप्त, आदाय ममाऽपितः । तत्त्वमन्यस्य पुत्रोऽसि, मया सह यदृच्छया भोगान् भुव" । ततः प्रद्युम्न: स्त्रीग्रहे पतितोऽस्मीति ध्यायन्नब्रवीत्- "संवरात् त्वत्पुत्रेभ्यश्च मम त्राणं कथं भवेत् ?" ___ ततः सोवाच-"मा भैषीः, मम द्वे अपि विद्ये गृहाण, ताभ्यां च जगदजय्यौ भव" | ततः प्रद्युम्नोऽकृत्यं न करिष्यामीति मनसि निर्धार्य तया दत्ते महाविद्ये पुण्यवशादचिरेणैवाऽसाधयत् । ततस्तया रन्तुं प्रार्थितश्च प्रद्युम्न उवाच-"त्वं पूर्व केवलं मम माताऽभवः, इदानीं च विद्यादानेन गुरुरप्यसि । तदीदृशं पापकर्मार्थं त्वयाऽहं न वाच्यः" । तामेवमुक्त्वा स पुराद् बहिर्गत्वा कालाम्बुकावापीतटे विमना अवास्थित ।
ततः कनकमाला स्वं नखैविदार्य कलकलं कृतवती । तदा सा पुत्रैः समागम्य किमेतदिति पृष्टा दुर्योवनेन दुरात्मना स्वसम्वधितेन प्रद्युम्नेन माजरिणेव स्वैरं विदारिताऽस्मीत्यवोचत् । तेन च कुपितास्ते कालाम्बुकावापीतटं प्राप्य पाप पापेति जल्पन्तः प्रद्युम्नं प्राहरन् । प्रद्युम्नोऽपि विद्याबलवधितो लीलयैव केसरी मृगानिव तान् संवरसुतान् जघान । ततः पुत्रवधात् कुपितः संवरो हन्तुमागतः प्रद्युम्नेन पराजित्य मूलादारभ्य कनकमालावृत्तमुक्तः । तदा च सानुतापेन तेन पूजितः प्रद्युम्नः । तदानीमेव नारदः प्रद्युम्नसमीपमुपागतवान् । प्रज्ञप्त्या नारदं ज्ञात्वा च प्रद्युम्नस्तमपूजयत् । तथा सर्वं कनकमालावृत्तान्तं नारदाय निवेदयामास । ततो नारदः सीमन्धरजिनोदितं प्रद्युम्न-रुक्मिण्योरुदन्तमाख्यातवान् ।
अथ नारदः पुनरुवाच-"पुरा पुत्रस्योद्वाहे केशदानपण: सपत्न्या सत्यभामया त्वन्मातुः कृतोऽस्ति । सत्यभामायाश्च
इतश्च कलानिपुणं प्राप्तयौवनं प्रद्युम्नं प्रेक्ष्य कनकमाला कामार्ता जाता सा तं खेचरेष्वप्यप्रतिरूपं ध्यायन्ती तदलाभे निजं जन्म मुधा मन्यमाना मधुरगिरा जगाद-"इहोत्तर श्रेण्यां नलपुरे गौरीवंशोद्भवस्य निषधभूपतेः पुत्रो नैषधिरहं च पुत्री । मम पित्रा गौरी नाम महाविद्या दत्ता । संवरश्च प्रज्ञप्तिविद्यां प्रदाय मां पर्यणैषीत् । मयि रक्तश्च स नाऽन्यां कदाऽपीच्छति । तथा मम विद्याद्वयबलेन स जगत् तृणाय मन्यते । अहं त्वय्यनुरक्ता, ततो मां भजस्व, मम प्रणयभङ्गं मा कार्षीः" ।
तत: प्रद्युम्न उवाच-"एतद् नोचितं वचः' त्वं मम माताऽसि, तव पुत्रोऽहं, तदावयोरेष विधिर्महापातकाय" । ततः सोवाच-"त्वं न मम कुक्षिजः, किन्तु संवरोऽग्निज्वालपुरादागच्छन् मार्गे