________________
११२
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः च चक्रुरष्टभिरुग्रप्रकाशैर्दीपैर्मार्ग प्रकाशयामासुश्च । तथा देवता धवलवृषभरूपेण तस्याऽग्रे भूत्वा पुर्या द्वाराण्युद्घाटयामासुः । वसुदेवश्च गोकुलं प्राप्त: पञ्जरस्थेनोग्रसेनेन नृपेण दृष्टः सविस्मयं किमेतदिति पृष्टः कंसस्य शत्रुरयमित्युक्त्वा तं बालं दर्शयन्नुवाच'अमुष्माद् बालकात् तव शत्रोनिग्रहस्तवोदयश्च भविष्यति, परमेतत् त्वया कस्याऽपि नाऽऽख्येयम् । ततस्तेनैवमस्त्विति प्रोक्तो वसुदेवो नन्दगृहं गतवान् । तदानीमेव च नन्दभार्या यशोदाऽपि सुतां सुषुवे । ___ वसुदेवश्च यशोदायै सुतं दत्त्वा तत्सुतामादायाऽऽनीय देवकीपार्श्वे सुतस्थानेऽमुचत् । ततो गृहाद् निर्गते वसुदेवे कंसायुक्ताः प्रबुद्धाः किं जातमिति जल्पन्तस्तत्र तां सुतां दृष्ट्वाऽऽदाय कंसस्याऽर्पयामासुः । तत: कंसो दध्यौ-'यो मम मृत्यवे सप्तमो गर्भस्तत्स्त्रीमात्रमभूत् । तन्मुनिवचो मिथ्या मन्ये, किमेतया हतये'ति तां छिन्ननासापुटां कृत्वा देवक्यै ददौ । स बालकश्च कृष्णतनुत्वात् कृष्णनामा नन्दगृहे देवताभी रक्ष्यमाणो ववृधे । ___ अथ देवकी मासे गते पुत्रं द्रष्टुमुत्कण्ठिता नन्दगृहं यास्यामीति वसुदेवमभाषत । वसुदेवश्च-'अकस्माद् गच्छन्ती त्वं कंसेन लक्षिता स्या इति कारणमुत्पाद्य गन्तुं युज्यते, तद्बहुभिः स्त्रीभिः सहाऽन्विता गोपथेन धेनूरर्चयन्ती गोकुलं गच्छेरि'त्युवाच । देवक्यपि तथैवाऽकरोत् । श्रीवत्सलाञ्छितवक्षस्कं नीलवर्णं पुण्डरीकाक्षं चक्राद्यङ्कितपाणि-पादं यशोदोत्सङ्गस्थं पुत्रं ददर्श च । एवमेव सा नित्यं गोपूजाच्छलेन तत्र ययौ । तत्प्रभृति च लोके गोपूजा प्रवृत्ता। ___ अथ सूर्पकस्य द्वे कन्ये शकुनिः पूतना च पितृवैरेण वसुदेवस्याऽपकर्तुमसमर्थे यशोदा-नन्दाभ्यां रहितमेकाकिनं कृष्णं
अष्टमं पर्व - पञ्चमः सर्गः हन्तुमाजग्मतुः । तयोः शकुनिः शकटमारुह्य कटुशब्दं चकार, पूतना च शकटाध:स्थं कृष्णं विषलिप्तस्तनदुग्धमपाययत् । कृष्णस्य रक्षिकास्तत्सन्निहिता देवताश्च तेनैव शकटेन प्रहृत्य ते द्वे व्यापादयन् । तदानीमेव च तत्राऽऽगतो नन्द एकाकिनं स्थितं कृष्णं पर्यस्तं शकटं व्यापादिते द्वे खेचौं च दृष्ट्वा छलितोऽस्मीति जल्पन् कृष्णं क्रोडे कृत्वा गोपालकान् सरोषमुवाच-'शकटः कथं पर्यस्तः, राक्षस्याविव रक्तमुख्यौ मृते एते द्वे के ? ममाऽयं वत्सो भाग्यादेव जीवितोऽस्ति' ।
ततो गोपालका ऊचुः-'तव बालेनैव शकट: पर्यस्तः, एते मारिते च' । तच्छ्रुत्वा च नन्दः कृष्णं सर्वाङ्गरक्षतं निरूप्य यशोदामुवाच-'कथं पुत्रमेकाकिनं मुक्त्वाऽन्यत्र यासि ? अद्याऽयमपायात् स्तोकाद् मुक्तः, वरं घृतघटा लुण्ठन्तु, किन्तु त्वयेकाकिनं कृष्णं त्यक्त्वा न क्वाऽपि गन्तव्यं, वरमन्यत् कार्यं सीदतु' । तच्छ्रुत्वा यशोदाऽपि च हा हताऽस्मीति ब्रुवाणा पाणिना स्ववक्षस्ताडयन्ती धावित्वैत्य कृष्णं गृहीत्वा न ते किमपि क्षतमिति पृच्छन्ती सर्वाङ्ग समीक्ष्य शिरसि चुम्बित्वा परिरेमे । ततः सा यशोदा नित्यं सादरं कृष्णमधारयत् । तथाऽपि चञ्चलः स केनाऽपि च्छलेनेतस्ततो जगाम ।
एकदा च यशोदा कृष्णोऽन्यत्र मा गादिति दाम्ना तमुदरे बद्ध्वा दामान्तमुलूखले च बद्ध्वा प्रातिवेशिकगृहं गतवती । तदानीं च सूर्पकपुत्रः पितामहवैरं स्मरंस्तत्रैत्य मिथ:समीपस्थयमलार्जुनतां धारयामास । तथा सोलूखलं कृष्णं चूर्णयितुं स तयोर्यमलार्जुनयोरन्तरेऽनयत् । किन्तु कृष्णसन्निहितदेवतया स