________________
१०४
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः __ ततः साशङ्को जरासन्धः समुद्रविजयमब्रवीत्-'नाऽयं केवलं तूर्यवादकः, किन्तु नृपाणामसाध्यश्च । तदेनं स्वयं जहि, अस्मिन् हते च रोहिणी तवैव स्यात् । सर्वेषां नृपाणां विषादमपाकुरु' । ततः समुद्रविजय उवाच-'परदारैर्न मे प्रयोजनं, किन्तु तवाऽऽज्ञयाऽहमनेन बलिना योत्स्ये' । एवमुक्त्वा स भ्रात्रा सह युयुधे । तदानीं च सर्वाश्चर्यकरं तयोः शस्त्राशस्त्रियुद्धमभूत् । 'मय्यपि समर्थः कोऽसावि'ति यावत् समुद्रविजयो दध्यौ तावद् वसुदेवस्तदग्रतः साक्षरं बाणमक्षिपत् । समुद्रविजयश्च बाणं गृहीत्वा तद्वर्णान् वाचयामास-'तदानीं छलेन निर्गतो वसुदेवस्त्वां नमति' ।
ततः प्रसन्नः समुद्रविजयो वत्स ! वत्स ! इति ब्रुवन् रथमुत्सृज्य दधाव । वसुदेवोऽपि रथादवतीर्य तत्पादयोः पपात । समुद्रविजयश्च तमुत्थाप्य बाहुभ्यामालिलिङ्ग । तथा 'वत्स ! वर्षशतं क्वाऽस्था' इति समुद्रविजयेन पृष्टो वसुदेवः सर्व वृत्तान्तमादितः कथयामास । तदा तादृशपराक्रमशालिना भ्रात्रा यथा समुद्रविजयोऽहष्यत् तथा तादृशेन जामात्रा रुधिरनृपोऽप्यहृष्यत् । जरासन्धश्च स्वसामन्तबन्धुं तं ज्ञात्वा कोपं जहौ । ततः प्रसङ्गाद् मिलितै राजभिः कृतमहोत्सवपूर्वकं शुभे दिने रोहिणीवसुदेवयोर्विवाहो जातः । रुधिरश्च जरासन्धादीन् नृपान् सत्कृत्य व्यसृजत् । यादवास्तु कंससहितास्तत्र वर्षं यावत् तस्थुः । ___ अथाऽन्येधुर्वसुदेवो रहसि रोहिणीमपृच्छत्-'त्वया नृपान् मुक्त्वा तौयिकोऽप्यहं कथं वृतः ?' ततो रोहिण्युवाच-"अहं सदा प्रज्ञप्ति विद्यामार्चयम् । तया चाऽऽख्यातं यद् दशमो दशार्हस्तव वरो भविता । स च त्वया स्वयंवरे पटहवादनेनोपलक्षणीयः" । तदा तत्प्रत्ययाद् मया त्वं वृतोऽसि ।
अष्टमं पर्व - चतुर्थः सर्गः
अन्यदा च समुद्रविजयादिषु सभास्थितेषु सत्सु काऽप्यर्धजरत्याऽऽशिषं ददाना गगनादवतीर्य वसुदेवमुवाच-'अहं बालचन्द्रामाता नाम्ना धनवतीपुत्र्याः कृते त्वां नेतुमागताऽस्मि, सा मे पुत्री बालचन्द्रा-वेगवती च त्वद्वियोगादत्यन्तं दुःखिते तिष्ठतः' । ततो वसुदेवः समुद्रविजयाज्ञया शीघ्रमेव राजानं क्षमयित्वा तया सह विमानेन गगनवल्लभपुरं ययौ । समुद्रविजयोऽपि कंसेन सह स्वपुरं गत्वा वसुदेवागमनोत्सुकस्तस्थौ । वसुदेवश्च विद्याधरेन्द्रेण काञ्चनदंष्ट्रेण नृपेण कल्पितां चन्द्रमुखीं बालचन्द्रा परिणीतवान् । ___ अथ स पूर्वं परिणीता नृपकन्या निजनिजस्थानादादाय विद्याधरैरन्वितो विमानाच्छौर्यपुरमगात् । तत्र सः सोत्कण्ठितेन समुद्रविजयेन जलधिना चन्द्र इव सादरमाश्लिष्टः ॥ ४ ॥ इति अष्टमे पर्वणि वसुदेवहिण्डिवर्णनात्मकः
चतुर्थः सर्गः ॥ ४॥