________________
अष्टमं पर्व - तृतीय: सर्ग: न्मूल्य निर्वाणमेष्यति । एतच्चेन्द्रेण सह वन्दितुं गतस्य मे महाविदेहे विमलस्वामिना कथितम् । एवं कनकवत्याः प्राग्भवकथां वसुदेवायाऽभिधाय कुबेरोऽन्तर्हितवान् । वसुदेवश्च सातिशयानुरागात् कनकवतीं परिणीय खेचरीभिः पुनरेव यथासुखं रममाणस्तस्थौ । अष्टमे पर्वणि कनकवतीपरिणयन-तत्पूर्वभववर्णनात्मकः
तृतीयः सर्गः ॥३॥
१००
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः नलश्च दूतेन तमाह-'पुन तेन दीव्यतां, राज्यश्रीः पुनस्त्वदीया वा स्याद् मदीया वा' । ततः कूबरो रणाशङ्कापगमेन प्रसन्नः पुनद्धृतं समारब्धवान् । नलश्च भाग्यवशात् कूबरात् सर्वां महीं जितवान् । तथाऽपि स कुबरे दुरात्मन्यनुजोऽयमित्यप्रीतो नाऽभूत् । अत एव स निजं राज्यमादाय कूबरं युवराजं चकार । अनन्तरं च स दवदन्त्या सह कोशलानगरीचैत्यान्यवन्दत । भरतार्धनिवासिनश्च भूपा भक्त्या नलस्य माङ्गलिकोपायनान्यानिन्युः । एवं स सर्वैर्भूपैर्बहून्यब्दसहस्त्राणि भरतार्धं शशास ।
अन्यदा च स्वर्गाद् निषधो देव आगत्य नलमबोधयत्'भवारण्ये विषयैर्लुट्यमानमात्मानं रक्ष, इदानीं ते परिव्रज्यासमय: समुपस्थितः । तत्प्रव्रज्यां गृहीत्वा जन्म सफलं कुरु' । एवमुक्त्वा स देवोऽन्तर्दधौ । तदानीमेव च तत्राऽवधिज्ञानी जिनसेनमुनिराययौ । दवदन्ती-नलौ च तं ववन्दतुः । ताभ्यां पृष्टश्च स मुनिस्तयोः प्राग्भवं वर्णयित्वोवाच-'त्वया मुनेः क्षीरदानाद् राज्यमाप्तं, द्वादशघटिकां यावत् क्रोधकरणाच्च द्वादशाब्दिकं विरह प्राप्तवानसि' । एवं श्रुत्वा पुष्कलं पुत्रं राज्ये निधाय तौ व्रतं गृहीत्वा चिरं पालयामासतुः ।।
अन्यदा च नलो दवदन्तीमुपभोक्तुं मनोऽकरोत् । अत आचार्यैः परित्यक्तो देवेन पित्राऽऽगत्य प्रबोधितो व्रतं कर्तुमशक्तो नलोऽनशनं प्रपेदे । नले जातानुरागा दवदन्त्यप्यनशनं व्यधात् । नलो विपद्याऽहं कुबेरोऽभवम् । मत्प्रिया दवदन्ती च मत्प्रिया जाता । सा च च्युत्वा कनकवत्यभूत् । अस्याः प्राग्भवपत्नीत्वस्नेहाद् मोहितोऽहमिहाऽऽगतोऽस्मि । इयं चाऽस्मिन्नेव भवे कर्माण्यु