________________
८८
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः एकदा च दवदन्ती तं चौरमपृच्छत्-'त्वं कोऽसि, कुत आयासीति निर्भयं वद' । ततः स चौर उवाच-तापसपुरे वसन्तसार्थवाहस्याऽहं किङ्करः पिङ्गलनामा । व्यसनिना वसन्तस्यैव गृहे खात्रेण सारं धनं चोरितम् । ततश्च तदादाय पलायितोऽहं मार्गे लुण्टाकैटुंण्टित: । अत्राऽऽगतश्च नृपमृतुपर्णं सेवमानोऽधर्मबुद्धिश्चन्द्रवत्या रत्नकरण्डिकाममुष्णाम् । तदादाय निर्गच्छंश्चाऽहं चौरेङ्गितजैर्लक्षितो नपाज्ञया बद्धश्च वधार्थ नीयमानस्त्वया दृष्टस्त्वां शरणं प्रपन्नो मोचितोऽस्मि ।
किं च तापसपुरात् त्वयि निर्गतायां वसन्तस्त्यक्तभोजनो यशोभद्रसूरिणाऽन्यजनेन च बोधित: सप्तरात्रमुपोष्याऽष्टमे दिने भुक्तवान् । अन्यदा च स वसन्तो महार्घमुपहारमादाय कूबरनृपं द्रष्टुं जगाम । कूबरनृपश्च तेनोपहारेण प्रसन्नस्तस्मै च्छत्रादिचिह्नसहितं तापसपुरराज्यं ददौ । तथा तं सामन्तं विधाय नृपः कूबरस्तस्य वसन्तश्रीशेखर इति नामान्तरं चकार । ततः स वसन्तः कूबरेण विसृष्टो वाद्यमानया भम्भया तापसपुरमागत्य राज्यमकरोत्' ।
ततो दवदन्ती तमुवाच-'त्वं प्रव्रज्यां गृहीत्वा प्राक्कृतं दुष्कृतं परिशाटय । ततः स पिङ्गलो मातुरादेशः प्रमाणमिति तत् स्वीचकार। तदानीमेव च तत्र भ्राम्यत् समागतं मुनिद्वयं भैम्या प्रत्यलाभि । तथाऽयं जनः पिङ्गलो योग्यो व्रतदानेनाऽनुग्राह्य इति प्रार्थितं च । ततस्तौ मुनी व्रतं याचमानं पिङ्गलं देवगृहे नीत्वा तत्कालमेव प्रावाजयताम् ।
अष्टमं पर्व - तृतीयः सर्गः प्रविष्टो जीवति न वेति न ज्ञायते' इत्यत्रौषीत् । पुष्पदन्ती च राज्ञी नृपमुखात् तच्छ्रुत्वाऽत्यन्तं रुरोद । ततो नृपेण नलान्वेषणाय बटुर्हरिमित्रो नियोजितो नलं दवदन्ती च सर्वत्राऽन्वेषयन्नचलपुरे राजपर्षदं प्राविशत् । तत्र चन्द्रयशसा पुष्पदन्त्यास्तज्जनस्य च कुशलं पृष्टो राज्ञः पुर उपविष्टः स बटुर्नल-दवदन्त्यो तादारभ्याऽखिलां कथां कथयामास । तच्छ्रुत्वा रुदत्यां चन्द्रयशसि सर्वो लोको रुरोद । बटुश्च सर्वं दुःखितं प्रेक्ष्य क्षुधा कृशोदरो दानशाला ययौ । तत्र भोजनार्थमुपविष्टो दानशालाधिकारिणी दवदन्तीमुपलक्ष्य हर्षपुलकिततनुः क्षुधं विस्मृत्य तस्याः पादौ ववन्दे । ततो 'देवि ! केयं तेऽवस्था ? दिष्ट्या जीवन्ती दृष्टाऽसि, सम्प्रति सर्वेभ्यः स्वस्ति' इत्युक्त्वोत्थाय तव दानशालायां दवदन्त्यस्तीति चन्द्रयशसमवर्धयत् ।
चन्द्रयशाश्च तच्छ्रुत्वा शीघ्रं गत्वा दानशालायां दवदन्तीमालिङ्गयोवाच-'वत्से ! धिग् मां, यया त्वं नोपलक्षिता । त्वयाऽऽत्मगोपनं कृत्वा किं वञ्चिताऽस्मि? यदि दैवाद् विपदागतैव, तर्हि मातृकुले का लज्जा ? हन्त, त्वया नलस्तेन वा त्वं त्यक्ताऽसि ? नूनं तेनैव सतीत्वं मुक्ताऽसि । दुःखं त्यज । मया नोपलक्षितेति विप्रियं सहस्व, तव भाले स रवितिलकः क्वे'त्येवं वदन्ती सा दवदन्त्या भालममार्जयत् । तेन च तत्कालं वैदा भालतिलको मेघमुक्तः सूर्य इव दिदीपे ।
ततश्च चन्द्रयशास्तां स्नपयित्वा सूक्ष्मे धवले च वस्त्रे परिधापयित्वा पाणिना गृहीत्वा नृपसमीपे उपविष्टवती । तदानीं च सूर्योऽस्तं जगाम । क्रमशश्च सूचिभेद्येन तमसा गगनं व्याप्तम् । किन्तु वैदर्भीभालतिलकतेजोभिस्तिरस्कृतं तमो नृपगृहे प्रवेशं नाऽऽप्नोत् ।
अथाऽन्यदा विदर्भेशो भीमरथः 'कूबरेण द्यूते पराजित्य हृतराज्यो नलो निर्वासितः । स च दवदन्तीं गृहीत्वा महाटवीं