________________
२६०
नवमं पर्व - तृतीयः सर्गः आर्यदत्तश्च द्वितीयपौरुषीं यावद् देशनां ददौ । शक्रादयश्च प्रभु प्रणम्य निजनिजस्थानं जग्मुः । ___अथ तत्तीर्थे समुत्पन्ने नीलवर्णः कूर्मरथो गजाननः फणिफणाच्छत्रधरश्चतुर्भुजो वामाभ्यां बाहुभ्यां नकुला-ऽहिधरो दक्षिणाभ्यां च बीजपूर-सर्पधरः पार्श्वयक्षः', 'कुक्कुटोरगवाहना स्वर्णवर्णा दक्षिणाभ्यां कराभ्यां कमल-पाशधरा वामाभ्यां च फला-ऽङ्कशधरा पद्मावती देवी च शासनदेवते प्रभोः सदा सन्निहिते अभूताम् । ताभ्यां शासनदेवताभ्यां सर्वदोपासितः प्रभुरन्यैरपि देवादिभिः सह महीं व्यहार्षीत् ॥ ३ ॥
इति नवमे पर्वणि श्रीपार्श्वनाथकौमार-दीक्षाकेवलोत्पतिवर्णनात्मकस्तृतीयः सर्गः ॥३॥
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः भारस्य वहनाद् वृत्तिर्भाटकजीविका, सर:-कूपादिखननं शिलाकुट्टनं पृथिव्यारम्भसम्भूतैश्च जीवनं स्फोटजीविका । त्रसाङ्गस्य दन्तकेशादेर्वाणिज्यार्थं ग्रहणं दन्तवाणिज्यं, लाक्षा-मनःशिलादीनां विक्रयो लाक्षावाणिज्यं, नवनीतादीनां रसानां द्विपादीनां केशाख्यानां विक्रयश्च रस-केशवाणिज्यं, प्राणापहारकस्य विषा-ऽस्त्रादेविक्रयो विषवाणिज्यं, तैलाद्यर्थं तिलादीनां यन्त्रपीडा, नासावेधादिकं निर्लाञ्छनं, शारिकामार्जारादीनां दास्याश्च वित्तार्थं पोषणमसतीपोषणं, व्यसनात् पुण्यबुद्ध्या वा द्विधा दवदानं, सर:प्रभृतिष्वम्बुसंप्लवः सरःशोषचोच्यते । संयुक्ताधिकरणत्वमुपभोगोऽतिरिक्तता मौखर्य कौकुच्यं कन्दर्पश्चाऽनर्थदण्डगा अतीचाराः ।
सामायिकव्रते च काय-वाङ्-मनसां दुष्प्रणिधानमनादरः स्मृत्यनुपस्थापनं चाऽतिचारा: । देशावकाशिकव्रते च प्रेष्यप्रयोगानयने पुद्गलक्षेपणं शब्द-रूपानुपातौ चाऽतिचाराः । पौषधे चाऽप्रेक्ष्याऽप्रमृज्य चोत्सर्गादानसंस्तारा अनादरः स्मृत्यनुपस्थापनं चाऽतिचाराः । चतुर्थशिक्षाव्रते च सचित्ते क्षेपणं, तेन पिधानं, काललङ्घनं, मत्सरोऽन्यापदेशश्चाऽतिचारा: । श्रावक एभिरतिचारै रहितानि व्रतानि पालयन् विशुद्धात्मा भवबन्धनात् प्रमुच्यते' । एवंविधां प्रभोर्देशनां श्रुत्वा प्रबुद्धा बहवोऽपि प्रवव्रजुः । बहवश्च श्रावकत्वं जग्रहः। ___ अथाऽश्वसेनः प्रतिबुद्धः पुत्राय हस्तिसेनाय स्वं राज्यं दत्त्वा प्रवव्राज । वामादेवी-प्रभावत्यावपि प्रभोर्देशनया प्रबुद्धे भवोद्विग्ने दीक्षां जगृहतुः । प्रभुश्चाऽऽर्यदत्तादीन् दश गणधरान् स्थित्युत्पादव्ययात्मिकां त्रिपदीमुपादिशत् । तया त्रिपद्या च ते गणधरा द्वादशाङ्गीमसूत्रयन् । ततः प्रथमपौरुष्यामतीतायां प्रभुर्देशनां व्यसृजत् ।