________________
२५६
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः कदा पुत्रस्य वधूवाहोत्सवो भवेत् । अधुना तवाऽऽग्रहादनिच्छन्तमपि पाश्र्वं परिणाययिष्यामि'। एवमुक्त्वाऽश्वसेनः प्रसेनजिता सहैव पार्श्वमुपगम्य प्रभावती परिणयेत्युवाच ।
ततः पार्श्वप्रभुरुवाच-'कलत्रादिपरिग्रहो भवपरम्पराहेतुः, अहं निष्परिग्रह: संसारं तरिष्यामि' । ततोऽस्मन्मनोरथं पूरय, त्वं कृतोद्वाहोऽपि संसारं तरिष्यस्येवे'त्येवं पितुर्वचनमुल्लवितुमसमर्थः प्रभुर्भोग्यं कर्म क्षपयितुं प्रभावतीं परिणिनाय । तया साधं स्वच्छन्दं रममाणश्च कालान् गमयामास ।
अन्यदा प्रासादे गवाक्षस्थ: कौतुकाद् वाराणसी पश्यन् प्रभुः पौरान् सपूजोपकरणान् बहिर्निर्गच्छतो दृष्ट्वा कमपि पार्श्वस्थं कारणं पृष्टवान् । ततः कोऽप्युवाच-'अद्य कमठो नाम तपस्वी पुर्या बहिरागत: पञ्चाग्न्यादितपोनिष्ठः, तमेव पूजयितुं नागरा गच्छन्ति' । तत: पार्श्वप्रभुरपि कौतुकात् सपरिच्छदो गत्वा पञ्चाग्नितप:स्थितं कमळं दृष्ट्वा काष्ठान्तरस्थितं कुण्डमध्ये दह्यमानं सर्प चाऽवधिना ज्ञात्वा दयालुरुवाच-'अहो ! महदज्ञानं यत् तपस्यपि न दयालेशः, दयां विना हि धर्मो जलं विना सरिदिव, निर्दयस्य न कदाऽपि धर्म:'।
तत: कमठ उवाच-'राजपुत्रा हस्त्यश्वाद्येव जानन्ति, धर्म तु मादृशा मुनय एव जानन्ति' । ततः प्रभोरादेशाज्जनाः कुण्डमध्यात् काष्ठं समाकृष्याऽदारयन् । ततश्च सर्पो निर्जगाम । तत्र किञ्चिद् दह्यमानस्य सर्पस्य प्रभुर्जनैनमस्कारान् प्रत्याख्यानं च तत्क्षणं
नवमं पर्व - तृतीयः सर्गः
meanemummmmmmmmmmmmmmmmmmmmmmmmm दापयामास । स सर्पश्च प्रभुणा कृपया दृश्यमानः समाहितो विपद्य धरणो नाम नागराजोऽभूत् । ततो जनैर्ज्ञानमहिम्ना स्तूयमानः प्रभुः स्वं धाम जगाम । कमठश्च तदाकर्ण्य विशेषतस्तपश्चरन् विपद्य भुवनवासिषु मेघकुमारेषु मेघमालीनामाऽसुरोऽभूत् । ____ इतश्च पार्श्वप्रभुः प्रव्रज्यासमयं ज्ञात्वा लोकान्तिकामरैरेत्य तीर्थ प्रवर्तयेति प्रार्थितो वार्षिकदानं दातुं प्रचक्रमे । शक्राद्यैर्देवैश्च प्रभोर्दीक्षाभिषेकश्चक्रे । ततः पार्श्वप्रभुर्विशालां नाम शिबिकामारुह्योद्यानं गत्वा त्यक्तभूषणादिस्त्रिंशद्वर्षः पौषकृष्णैकादश्यां पूर्वाह्ने विशाखास्थे चन्द्रेऽष्टमेन प्राव्राजीत् । द्वितीयेऽह्नि च कोपकटाख्ये ग्रामे धन्यगृहे पायसेन पारणं चकार । देवादयश्च तत्र वसुधारादिकं चक्रुः । प्रभुश्च च्छद्मस्थो ग्राम-पुरादिषु विजहार ।।
एकदा च विहरन् प्रभुस्तापसाश्रममगात्, तदानीं रविरस्तमियाय । ततः प्रभुः कूपसमीपे वटवृक्षमूले रात्रौ निष्कम्पः प्रतिमया तस्थौ । इतश्च मेघकुमारो मेघमाली महासुरोऽवधे: पूर्ववृत्तान्तं ज्ञात्वा पूर्ववैरं स्मृत्वा च क्रुद्धः प्रभुमुपद्रोतुं समाजगाम । स च व्याघ्रान्, गजेन्द्रान्, चित्रकादीन् वृश्चिक-सादींश्च विकृत्य प्रभु क्षोभयितुं प्रावृतत् । किन्तु प्रभुर्मर्यादायाः सागर इव ध्यानाद् न चचाल । ततः सोऽसुरो वेतालादीन् भयङ्करवेषान् विचक्रे । तेनाऽपि चाऽचलिते प्रभौ विशेषेण क्रुद्धो मेघमाली मेघान् भीषणान् विकृत्य कल्पान्तमेघवद् वर्षितुं प्रारेभे । सर्वतश्च प्रसर्पति महापूरे प्रभुराकण्ठमग्नोऽपि शिलाखण्डवद् निश्चल एव तस्थौ । यावच्च जलं प्रभोरानासाग्रमभूत् तावद् नागेन्द्रस्य धरणस्याऽऽसनमकम्पत ।
स चाऽवधिना प्रभोः कमठोपद्रवं ज्ञात्वा महिषीभिः सह वेगात् समागत्य प्रभुं नत्वा प्रभोः पादयोरधस्तादुन्नालं तुर्क कमलं