________________
नवमं पर्व - प्रथमः सर्गः सहजदयालुभ्यां ताभ्यां मुनिभ्यां स नमुचिः सर्पो गरुडादिव राज्ञो मोचितः । वध्योऽपि स मुनिशासनाद् राज्ञा मुक्तो निर्वासितश्च ।
अथ चक्रिणः स्त्रीरत्नं सुनन्दा चतुष्षष्टिसहस्रैः सपत्नीभिः सह तौ मुनी वन्दितुमागात् । तस्याः पादौ प्रणमन्त्याः केशस्पर्शन सम्भूतमुनिः पुलकितो जातः । ततः सान्तःपुरे नृपे वन्दित्वा गते रागपीडितः सम्भूतमुनिः अस्य दुष्करस्य तपसः फलेन भाविजन्मन्यहं स्त्रीरत्नपतिर्भूयासमिति निदानमकरोत् । चित्रसाधुना च निदानदोषदर्शनादिना बहुधा बोध्यमानोऽपि सम्भूतमुनिविषयासक्तेबलवत्त्वाद् निदानं न जहौ । ततस्तावनशनं निर्वाह्याऽऽयुःक्षये सौधर्मे सुरावभूताम् ।
२१६
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः षष्ठाऽष्टमप्रभृतितपोभिः पूर्वकर्मभिः सहैव शरीरं साधयन्तौ ग्रामादिषु विहरमाणौ हस्तिनापुरं प्रापतुः । तत्र बहिरुद्याने दुश्चरं तपश्चेरतुश्च ।
अथाऽन्यदा सम्भूतमुनिर्मासक्षपणपारणे पुरे प्रविष्टो मार्गे नमुचिमन्त्रिणा दृष्टः । ततो नमुचिर्दध्यौ-'मातङ्गपुत्र अयं मुनिर्मवृत्तं' ख्यापयिष्यति, तदयं यावद् न मवृतं ख्यापयति तावदेनं निर्वासयामि' । एवं विचिन्त्य स पत्तीन् न्ययोजयत् । तैश्च लकुटैः कुट्यमानः स मुनिस्त्वरितं ततोऽपासरत् । तथाऽपि तैरमुच्यमानश्च शान्तोऽपि स कुपितवान् । ततश्च तन्मुखात् समन्तादूष्मसन्ततिनिरीयाय । ज्वालाजालजटिला तेजोलेश्या प्रादुर्भूता । ततो भीताः पौरा अतिक्रुद्धं तेजोलेश्याधरं तं मुनि प्रसादयितुमाजग्मुः ।
नृपः सनत्कुमारोऽपि लोकात् तद्वृत्तं ज्ञात्वा तत्र समाययौ । अत्राऽन्तरे चित्रोऽपि तं मुनि सान्त्वयितुं तत्राऽऽगात् । मुनिश्च तेषां सान्त्ववचनैः पयःपूरैर्दावानल इव सद्य एव शमं जगाम । लोकाश्च तं नत्वा वन्दित्वा क्षमयित्वा च न्यवर्त्तन्त । चित्रमुनिश्च तं सम्भूतमुनिमुद्यानमनयत् । ततो भिक्षाटनं व्यसनकारणमिति विचार्य तौ मुनी संलेखनां कृत्वा चतुर्विधाहारप्रत्याख्यानं चक्रतुः । ___ अथेतो राज्ञा साधु क उपद्रुतवानिति जिज्ञासिते मन्त्रिकृत्यमिदमिति ज्ञात्वा ध्यातम्-'योऽर्ध्यानपि नाऽर्चयति, प्रत्युत पीडयति, सोऽवश्यं पापिष्ठ' इति । ततः क्रुद्धः स नृपो दस्युवद् बन्धयित्वा परस्याऽपि शिक्षा यथा स्यादिति बद्धमेव तं नमुचिं पुरमध्येन साधुसमीपमनयत् । तत्र गत्वा च स नृपस्तौ मुनी अवदन्त । मुनी अपि दक्षिणं करमुत्थाप्य मुखवस्त्रिकाच्छादितमुखावाशिषं ददतुः । ततो नृपः सनत्कुमारस्तादृशं नमुचिमदर्शयत् । ततः
अथ प्रथमं चित्रजीवश्च्युत्वा पुरिमतालाख्ये पुरे महेभ्यपुत्रोऽभवत् । सम्भूतजीवश्च काम्पील्यपुरे ब्रह्मनृपस्य चुलनीदेव्या भार्यायाः कुक्षाववातरत् । समये पूर्णे च चतुर्दशमहास्वप्नसूचितमहत्त्वः स्वर्णवर्णः सप्तधनून्नतस्तस्याः पुत्रो जज्ञे । ब्रह्मनृपश्च तस्य ब्रह्मदत्त इत्यभिधां चकार । स च ब्रह्मदत्तो दिने दिने चन्द्रकलेव ववृधे । तस्य च ब्रह्मनृपस्य ब्रह्मणश्चत्वारि मुखानीव चत्वारि प्रियमित्राण्यभूवन् । तेष्वेकः काशिभूपतिः कटको, द्वितीयो हस्तिनापुरेशः कणेरुदत्तस्तृतीय: कोशलेशो दीर्घश्चतुर्थश्चम्पेश: पुष्पचूलकश्च । ते पञ्चाऽपि मिलित्वा स्नेहादेकैकस्य गृहे वर्षमधिवसन्ति स्म ।
एकदा च ब्रह्मनृपनगरे ते चत्वारः समाययुः । तेषां विविधं रममाणानां च कियानपि कालो व्यतिचक्राम । ब्रह्मनृपश्च