________________
१८४
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः
वरदत्तेन प्रार्थितश्च प्रभुस्तं स्वयं प्राव्राजयत् । तदनु च क्षत्रियाणां विंशतिशती प्राव्रजत् । धनभवाद् यौ बन्धू धनदेव- धनदत्तावमात्यो विमलबोधश्चेति त्रयः स्वामिना सह भ्रान्त्वाऽस्मिन् भवे नृपास्तत्राऽऽयाता राजीमत्याः प्रसङ्गात् स्वप्राग्भवान् श्रुत्वोत्पन्नजातिस्मरणा विरक्ताः प्रभुपादान्ते व्रतं जगृहु: ।
ततः प्रभुस्तैः सह वरदत्तादीनेकादशगणधरान् विधिवत् स्थापयामास । तेभ्यश्च नेमिजिनस्त्रिपदीमाख्यत् । तदनुसाराच्च ते द्वादशाङ्गीमसूत्रयन् । यक्षिणी राजपुत्री च भूरिकन्या समावृता प्राव्रजत् । प्रभुश्च तां प्रवर्तिनीं प्रत्यस्थात् । दशार्हा उग्रसेनः कृष्णरामौ प्रद्युम्नाद्याश्च श्रावकत्वं जगृहुः । शिवा- रोहिणी-देवक्यादयश्चाऽन्याश्च स्वामिसमीपे श्रावकधर्मं जगृहु: । एवं तस्मिन् समवसरणे चतुर्विधो धर्म इव प्रभोश्चतुर्विधः सङ्घोऽभूत् । तदेवं प्रथमपौरुष्यां व्यतीतायां प्रभुर्देशनातो विरराम । वरदत्तश्च द्वितीयपौरुषीं यावद् देशनां चक्रे । ततो देवाः कृष्णादयश्च प्रभुं नेमिं नत्वा स्वं स्वं स्थानं जग्मुः ।
तत्तीर्थे समुत्पन्ने च त्रिमुखः श्यामो नरवाहनो दक्षिणैर्बाहुभिर्मातुलिङ्ग-पशु-चक्रधरो वामैश्च नकुल- शूल शक्तिधरः षड्भुजो गोमेधाख्यो यक्षः, स्वर्णवर्णा सिंहवाहना दक्षिणाभ्यां भुजाभ्यामाम्रलुम्बी पाशधरा वामाभ्यां च पुत्राऽङ्कुशधराऽम्बिकाभिधाना देवी च शासनदेवते स्वामिनो नेमेः सदा सन्निहिते अभूताम् । ताभ्यां समन्वितश्च प्रभुर्जनोद्धाराय ततोऽन्यत्र विजहार ॥ ९ ॥ इति अष्टमे पर्वणि अरिष्टनेमिकुमारक्रीडा-दीक्षाकेवलोत्पत्तिवर्णनात्मको नवमः सर्गः ॥ ९ ॥