________________
.....१८१
१८०
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ऽवाप्यते, तद्भवद्भिः स्वयं विचार्यम्' । ततः कृष्णादयो नेमेः प्रव्रज्यानिश्चयं ज्ञात्वा भृशमुच्चैरुरुदुः । नेमिश्च स्वं गृहं जगाम । अवसरं ज्ञात्वा च लोकान्तिका देवा अभ्येत्य तीर्थं प्रवर्तयेति नेमि प्रार्थयामासुः । ततो नेमिप्रभुजृम्भकसुरैः पूरितैर्द्रव्यैर्वार्षिकदानमदात् । ___अथ राजीमती नेमि व्रतग्रहणेच्छया निवर्तितं श्रुत्वा मूच्छिता भूमौ पपात । सखीभिः शीतोपचारेण लब्धसंज्ञा चोच्चैर्विललाप । सख्यश्च विलपन्ती भाग्यनिन्दन्तीं वक्षस्ताडयन्तीं हारादिकं त्रोटयन्ती 'नि:स्पृहे कः स्नेहसम्बन्धः, मा विषादं कृथाः, अन्यमेवोत्तममिष्टं वरं वृणीष्वे'त्यूचुः । ततः सकोपा राजीमती जगाद-"किमिदमुच्यते ! न नेमिसदृशः कोऽपि, तस्मै दत्ताऽहं, कन्या सकृत् प्रदीयते. मया च नेमिर्मनसा वृतः । यदि स मां न स्वीचकार, तदा ममाऽपि भोगैरलम । विवाहे तेनाऽस्पृष्टो मम पाणिव॑तदानायैव स्पृष्टो भवतु' । एवं प्रतिज्ञाय सा सखीजनं निवार्य नेमिमेव ध्यायन्ती कालं निनाय । नेमिश्च राजीमत्याः प्रतिज्ञां ज्ञात्वाऽपि निर्ममोऽस्थात् । ___इतश्च प्रभुर्नेमिर्वार्षिकदानानन्तरं शक्रादिभिर्दीक्षार्थमभिषिक्तस्तैरुह्यमानायामुत्तरकुरुनाम्न्यां रत्नशिबिकायामारुह्य कृष्णादिभिः परिवृतः सुरादिभिर्यथायोग्यमुपचरितो राजमार्गेण प्रतिष्ठमानो रैवताद्रिभूषणं सहस्राम्रवणं प्रापत् । राजीमती च स्वगृहसमीपे गच्छन्तं नेमिं दृष्ट्वा मुहुर्मुहुरमूर्च्छत् । नेमिश्चोद्यानं प्रविश्य शिबिकाया उत्तीर्याऽऽभरणादिकं मुक्त्वा जन्मतो वर्षाणां त्रिशत्यां व्यतीतायां श्रावणस्य शुक्लषष्ठ्यां पूर्वाह्ने त्वाष्ट्रगे चन्द्रे कृतषष्ठः पञ्चमुष्टिकं केशोत्पाटनं चकार । शक्रश्च तान् केशानादाय प्रभोः स्कन्धे देवदूष्यं न्यधात् । तथा केशांस्तान् क्षीरोदधौ प्रक्षिप्याऽऽगत्य तुमुलं न्यषेधयत् ।
अष्टमं पर्व - नवमः सर्गः
प्रभुश्च सामायिकमाददे । तदानीमेव प्रभोश्चतुर्थं ज्ञानं नारकाणामपि च क्षणं सुखमुत्पेदे । नेमिमनुसृत्य च सहस्रं नृपाः प्राव्रजन् । शक्रः कृष्णादयश्च प्रभुं नत्वा स्वस्थानं जग्मुः । द्वितीयेऽह्नि च प्रभुर्नेमिर्गोष्ठ वरदत्तद्विजगृहे परमान्नेन पारणं चकार । तदानीं च सुरास्तत्र वसुधारादीनि पञ्च दिव्यानि चक्रुः । प्रभुश्चाऽन्यत्र विहत्तुं प्रावृतत् । ___इतश्च नेमेरनुजो रथनेमी राजीमती दृष्टवा कामातुरोऽपूर्वैवस्तुभिनित्यं तामुपाचरत् । तद्भावमजानती च सा तं न निषिषेध । स च तस्या गृहं नित्यं गच्छन् भ्रातुर्जायेति च्छलेन नर्म चकार । अन्यदा चैकान्ते स्थितां तां स उवाच-'त्वां परिणयामि, यौवनं वृथा मा कृथाः' । ततस्तया बोध्यमानोऽपि स तद्व्यापाराद् न विरराम । अन्यदा च सुमती राजीमती दुग्धमाकण्ठं पपौ, वान्तिकृन्मदनफलं जघ्रौ च । तथा काञ्चनं स्थालमानयेति रथनेमिमवाच । सोऽपि तथा चकार । राजीमती च तत्र पीतं दुग्धं वान्त्वेदं पिबेति रथनेमिमुवाच । तेन च वान्तपानं न मम योग्यमित्यक्ता सा तमुवाच 'तर्हि नेमिवान्तां मां किमुपभोक्तुमिच्छसि ? अत: परं त्वयेत्थं न वक्तव्यम्' । ततो रथनेमिस्तूष्णीको लज्जितश्च विमनाः स्वं धाम जगाम । राजीमती च नेमावनुरक्ता संविग्ना कथञ्चिद् वासरान् गमयामास ।
अथ प्रभुर्नेमिर्दीक्षादिनाच्चतुःपञ्चाशद्दिनानि विहृत्य रैवतके सहस्त्राम्रवणे समागतो वेतसतरुतले ध्यानमग्नोऽतिष्ठत् । तत्र घातिकर्मसु क्षीणेसु आश्विनस्याऽमावास्यायां पूर्वाह्ने त्वाष्ट्रगे चन्द्रे स्वामिनो नेमे: केवलमुत्पन्नम् । सुरेन्द्राश्च तत्राऽऽगत्य समवसरणं विचक्रुः । प्रभुर्नेमिश्व यथाकल्पं तत्र यथाविधि प्रविश्य रत्नसिंहासन