________________
चतुर्थः सर्गः श्रीपद्मप्रभस्वामिचरित्रम्
पद्मप्रभः पद्मकान्तिः सुसीमा-धरयोः सुतः । अस्मादसारसंसाराद् मोचकः श्रेयसे जिनः ॥ १ ॥
अथेह धातकीखण्डद्वीपे प्राग्विदेहेषु वत्साख्ये विजये सुसीमाख्यायां पुर्यां द्विषद्भिरपराजितोऽपराजितनामा गुणध जितेन्द्रियो नृपो बभूव । एकदा च सोऽर्हत्परायणश्चिन्तयामास"रूप- सम्पदादीनि शरीरिणां दुस्त्यजानि, दुर्दशो मृतो वैभिस्त्य - ज्यते । तेषु च स्नेहं कुर्वन् स्वार्थाद् भ्रश्यति । अहो ! धिग् मन्दमतिजनम् । ततः पौरुषमालम्ब्यैतान् त्यजामि " । एवं सुचिरं विचिन्त्य धाराधिरूढवैराग्यो राज्यं पुत्राय प्रदाय पिहितास्त्रवसूरिमुपेत्य परिव्रज्यामुपाददे सः । चिरं यथाविधि व्रतं पालयित्वा विंशतिस्थानकेभ्यः कतिपयैः स्थानकैस्तीर्थकृन्नामकर्मोपार्ण्य शुभध्यानपरः स्वमायुः क्षपयित्वा नवमे ग्रैवेयके महर्द्धिरमरोऽभवत् ।
इतश्च जम्बूद्वीपे भरते वत्सदेशमण्डने सर्वसम्पन्ने कौशाम्बीनगरेऽखण्डिताज्ञो गुणराशिः पराक्रमी धरो नाम भूभृद् बभूव । तस्य च सतीशिरोमणिः सर्वाङ्गमनोहरा गुणसम्पन्ना सुसीमानाम्नी पल्यासीत् । तस्याः कुक्षौ माघकृष्णषष्ट्यां चित्रास्थे चन्द्रे ग्रैवेयकादेक त्रिंशत्सागरोपममायुः पूरयित्वा च्युत्वाऽपराजितजीवोऽवतार । तदा च सुसीमा मुखे प्रविशतश्चतुर्दश महास्वप्नांस्तीर्थकृज्जन्मसूचकान्
९८
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः दृष्टवती । क्रमाच्च तस्मिन् गर्भे वर्धमाने देव्याः पद्मशय्यासु दोहदो नृपेण तत्क्षणं पर्यपूरि । ततो नवसु मासेषु सार्धाष्टमदिनेषु च व्यतीतेषु सुसीमा कार्तिककृष्णद्वादश्यां चित्रास्थे चन्द्रे पद्मवर्णं पद्मचिह्नं सुतमसूत | दिक्कुमार्यश्च तदानीमेत्य सूतिकर्म चक्रुः । शक्रश्चैत्य प्रभुं सुमेरुं नीत्वा तत्र सर्वैरिन्द्रादिभिः सह यथाविधि स्नात्रादि विधाय भक्तितः स्तुत्वा द्रुतमादाय पुनः सुसीमापार्श्वे मुमोच ।
अथ प्रभुः पञ्चभिर्धात्रीभिर्लाल्यमानः सुरकुमारैः सह क्रीडन् प्रथमं वयोऽतीत्य क्रमेण द्वितीयं वयः प्रपन्नः सार्धधन्वद्विशत्युच्चः पित्रोरुपरोधाल्लोकानुवर्त्तनाच्च दारपरिग्रहं चक्रे । प्रभुर्जन्मतोऽर्धाष्टमेषु पूर्वलक्षेषु गतेषु पितुरनुरोधाद् राज्यभारमुपाददे । तत्र प्रजाः पालयन् पूर्वलक्षैकविंशतिं षोडशपूर्वाङ्गाणि चाऽतीत्य लोकान्तिकामरैः प्रार्थितो दीक्षेच्छुर्वार्षिकदानं ददौ । ततः प्रभुर्देवेन्द्रादिभिर्विहितदीक्षाभिषेकः शिबिकां निर्वृतिकराख्यामारुह्य सहस्त्राम्रवणं प्राप्तवान् । तत्र च कृतषष्ठः कार्तिककृष्णत्रयोदश्यां चित्रास्थे चन्द्रे नृपसहस्रेण समं प्राव्राजीत् । द्वितीयदिवसे ब्रह्मस्थले सोमदेवनृपगृहे परमान्नेन पारणं चकार । देवाश्च तत्र पञ्च दिव्यानि चक्रुः । नृपश्च प्रभुपादस्थाने रत्नपीठमकरोत् ।
***
ततः प्रभुः षण्मासान् छद्मस्थो विहत्य भूयः सहस्त्राम्रवणं प्राप्तो वटतरोस्तले षष्ठेन प्रतिमास्थस्तस्थौ । तेन च विनष्टे घातिकर्मणि चैत्रपूर्णिमायां चित्रास्थे चन्द्रे प्रभोरमलं केवलमुत्पन्नम् । ततो देवैः कृते समवसरणे यथाविधि रत्नसिंहासनमध्यास्य शक्रेण भक्त्या स्तुतो भगवान् धर्मदेशनां प्रारेभे - " एष संसारः पारावार इवाऽपार: प्राणिनश्चतुरशीतिलक्षयोनिषु पातयन् घोरश्च । हन्त ! इह देही नानोपाधि प्राप्नुवन् नटवच्चेष्टते । कर्मसम्बन्धाच्च प्राणी कां योनिं