________________
तृतीयं पर्व - चतुर्थः सर्गः
न याति मुञ्चति वा ? समस्तलोकाकाशेऽपि वालाग्रमपि तद् नाऽस्ति यत् प्राणिभिः स्वकर्मवशगैर्न स्पृष्टम् । ते च संसारिणश्चतुर्विधा नारक - तिर्यङ् नरा - ऽमरा दुःखबहुलाः कर्मपीडिता: ।
आद्येषु त्रिषु नरकेषूष्णं परेषु च शीतं चतुर्थे तु शीतमुष्णं क्षेत्रोद्भवं दुःखम् । शीतोष्णेषु च नरकेषु लोहपर्वतमपि पतेच्चेत् तदपि विलीयेत विशीर्येत वा, न तु भुवं प्राप्नुयात् । एवमुदीरितमहादुःखाः क्षेत्रान्योन्यासुरकृतत्रिविधदुःखार्त्ता नरकावनौ वसन्ति । तत्र समुत्पन्नाश्च जीवाः परमाधार्मिकसुरैर्घटीयन्त्रेष्वाकृष्यन्ते, पाणिपादादौ गृहीत्वा वज्रकण्टके समास्फाल्यन्ते, क्रकचैर्दारुदारं विदार्यन्ते, चित्रयन्त्रैस्तिलपेषं पिष्यन्ते, पिपासार्त्तास्तप्तत्रपु-सीसकवाहिनीं वैतरणी नदीमवतार्यन्ते । छायेच्छवोऽसिपत्रवनं गताः पतद्भिः पत्रशस्त्रैस्तिलशोऽसृच्छिद्यन्ते । वज्रकण्टकाः शाल्मल्यस्तप्तायः पुत्रिकाश्च पारदारिकं संस्मार्य संश्लेष्यन्ते । मांसलोलत्वं संस्मार्य स्वाङ्गजं मांसमाश्यन्ते । मधुलौल्यं च प्रख्याप्य तापितं त्रपु पाय्यन्ते । तथा भ्राष्ट्रादिवेदना अनवरतमनुभाव्यन्ते । बकादिभिर्नेत्राद्यङ्गानि कृष्यन्ते । एवं सुखांशेनाऽपि वर्जिता महादुःखहता आ त्रयस्त्रिंशत्सागरोपमं कालं गमयन्ति ।
तिर्यञ्चोऽप्येकेन्द्रियादयः पृथिवीकाया हलादिशस्त्रैः पाट्यन्ते, अश्वादिभिर्मृद्यन्ते, वारिपूरैः प्लाव्यन्ते, दवाग्निना दह्यन्ते, लवणादिजलैर्व्यथ्यन्ते, उष्णवारिणा लवणक्षारतां प्राप्ताः क्वथ्यन्ते, कुम्भकाराद्यैः कुम्भेष्टकादिसात् कृत्वा पच्यन्ते, कर्दमरूपतां नीत्वा भित्तिमध्ये चीयन्ते च । अप्कायतां प्राप्ताश्च सूर्यांशुभिस्ताप्यन्ते, हिमैर्घनीक्रियन्ते, पांसुभिः शोष्यन्ते, पिपासितैः पीयन्ते, अनेकधा विपच्यन्ते च । तेज:कायतामाप्ताश्च जलादिभिर्विध्याप्यन्ते, घनादिभिः प्रकुट्यन्ते, काष्ठादिभिर्ज्याल्यन्ते च । वायुकायाश्च व्यजनादिभिर्हन्यन्ते, शीतादि
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः द्रव्यसम्बन्धात् क्षणे क्षणे विपद्यन्ते च । कन्दादिभेदतो दशधा वनस्पतित्वं प्राप्ताश्च च्छिद्यन्ते भिद्यन्ते पच्यन्ते पिष्यन्ते खाद्यन्ते भज्यन्ते भस्मसात् क्रियन्ते चेति सर्वदा क्लेशसन्ततिमनुभवन्ति ।
द्वीन्द्रिया अपि च पूतरादयस्ताप्यन्ते पीयन्ते च । कृयश्च चूर्ण्यन्ते, चटकादिभिः पक्षिभिर्भक्ष्यन्ते, शङ्खादयो निखन्यन्ते निष्कृष्यन्ते च । गण्डूपदाद्या जठरादौषधादिभिः पात्यन्ते च । त्रीन्द्रिया अपि षट्पदी- मत्कुणादयो देहेन विपद्यन्ते, उष्णवारिणा ताप्यन्ते, पिपीलिकाद्याः पादादिभिस्तुद्यन्ते, अदृश्यमानाः कुन्थ्वाद्याश्चाऽऽसनादिभिर्मथ्यन्ते च । चतुरिन्द्रियाश्च सरघादयो मधुभक्षादिभिस्ताड्यन्ते, दंश-मशकादयस्तालवृन्ताद्यैस्ताड्यन्ते, मक्षिकादयो गृहगोधिकाद्यैर्भक्ष्यन्ते च । पञ्चेन्द्रियाश्च जलचरा अन्योन्यं खाद्यन्ते, धीवरादिभिः परिभूयन्ते, विपच्यन्ते च । स्थलचराश्चाऽबला बलवद्भिर्हन्यन्ते, क्षुदादिवेदनां चाऽनुभवन्ति । खेचराश्च तित्तिर- शुकादयः श्येन गृध्रादिभि: शाकुनिकैश्च ग्रस्यन्ते सङ्गृह्य हन्यन्ते च । एवं जलादिभवमपि तिरश्चां भयं कियद् वर्ण्यते ?
१००
मनुष्याश्चाऽनार्यास्तत् तत् पापं प्रकुर्वन्ति यद् वक्तुमपि न क्षमम्। चाण्डालादयश्चाऽपि तत् तत् पापं प्रकुर्वन्ति दुःखान्यनुभवन्ति च । दारि-व्याधि- जरादिभिश्च मानवा दुःखदशां प्रतिपद्यन्ते । गर्भवासश्च घोरनरकावासतुल्यः, यतस्तप्ताभिः सूचीभिः प्रतिरोम भिन्नस्य यद्दुःखं तदष्टगुणं दुःखं गर्भवासिनः । तन्निष्क्रमणे चाऽनन्तगुणं दुःखम् । बाल्ये च मूत्रादिभिर्यौवने रतचेष्टादिभिर्वार्धक्ये च श्वास-कासादिभिर्जनः पीड्यते । पूर्वं पुरीषसूकरस्ततो मदनगर्दभः, पश्चाच्च जराजरद्गवः । ततश्च पुमान् न कदाऽपि पुमान् । बाल्ये च मातृमुखस्तारुण्ये तरुणीमुखो वार्धक्ये सुतमुखः, तदेवं जीवो न कदाऽप्यन्तर्मुखो भवति । धनाशाविह्वलाश्च सेवादिभिरफलमेव जन्म