________________
९५
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः __तदेवं सुमतिप्रभोः कौमारे दश पूर्वलक्षाः, राज्ये सद्वादशाङ्गिका पूर्वलक्षकोनत्रिंशद्, व्रते द्वादशाङ्गन्यूनं पूर्वलक्षं गतानि । तदेवं मिलित्वा चत्वारिंशत्पूर्वलक्षाः प्रभोरायुः । अभिनन्दनस्वामिनिर्वाणाच्च सागराणां नवसु कोटिलक्षेषु गतेषु सुमतिस्वामिनिर्वृतिरभूत् । इन्द्राश्च सुमतिप्रभोः सहस्राणां मुनिपुङ्गवानां चाऽग्निसंस्कारादि विधिवद् विधाय नन्दीश्वरेऽष्टाह्निकां च कृत्वा पुनः स्वधाम जग्मुः ॥३॥ इति तृतीयपर्वणि श्रीसुमतिस्वामिचरितवर्णनात्मकः
तृतीयः सर्गः ॥३॥
तृतीयं पर्व-तृतीयः सर्गः एव भुङ्क्ते । यथा चैकस्तरन् सिन्धुपारं व्रजति, न तु बद्धपाणिपादादिः । तथा धन-दारादिपरिग्रहरहित एव भवं तरति । तस्मात् सांसारिकसम्बन्धं विहायैकाकिनैव मोक्षाय यतितव्यम्"।
इत्थं प्रभोर्देशनां श्रुत्वा प्रबुद्धा बहवो नरा नार्यश्च सङ्गं विहाय व्रतमाददिरे । चमराद्याः शतं गणभृतश्च प्रभोस्त्रिपदीं प्राप्य द्वादशाङ्गीमसूत्रयन् । ततः प्रथमपौरुष्यां व्यतीतायां प्रभुर्देशनां व्यसृजत् । गणधरश्च देशनां ददद् द्वितीयपौरुष्यन्ते विरतो बभूव । ततोऽर्हन्तं नत्वा सुरादयः सर्वे स्वं स्वं स्थानं ययुः।
तत्तीर्थे च समुत्पन्ने श्वेताङ्गो गरुडवाहनो दक्षिणाभ्यां बाहुभ्यां वर-शक्ती बिभ्राणो वामाभ्यां च गदा-पाशौ धारयन् तुम्बुरुर्नाम यक्षः, स्वर्णकान्तिः पद्मवाहना दक्षिणौ बाहू वरद-पाशिनौ वामौ च मातुलिङ्गा-ऽङ्कशधरौ दधाना महाकाली च शासनदेवते प्रभोः सदा सन्निहिते अभूताम् ।
प्रभुश्च पञ्चत्रिंशता वचनातिशयै राजितो भव्यभविनो बोधयन् महीं विजहार । तस्य च प्रभोविहरमाणस्य परीवारे साधूनां त्रीणि लक्षाणि विशतिसहस्राणि च, साध्वीनां सत्रिंशत्सहस्त्रिका पञ्चलक्षी, पूर्विणां सचतुःशते द्वे सहस्रे, अवधिज्ञानिनामेकादश सहस्राणि, मन:पर्ययिणामयुतं सार्धा चतुःशती, केवलिनां त्रयोदश सहस्राणि, जातवैक्रियलब्धीनामष्टादश सहस्राणि चतुःशती च, वादलब्धिमतामयुतं सार्धा चतुःशती, श्रावकाणां सैकाशीतिसहस्रकं लक्षद्वयं, श्राविकाणां पञ्च लक्षाणि षोडश सहस्राणि चाऽभवन्। तथा सुमतिप्रभुः केवलोत्पत्तेरारभ्य द्वादशाङ्गया विंशत्यब्दया च रहितं पूर्वलक्षं विजहार ।
ततः स्वमोक्षकालं ज्ञात्वा सम्मेताद्रिमागत्य मुनिसहस्रेण सममनशनं प्रपद्य मासान्ते क्षीणभवोपग्राहिकर्मा सिद्धानन्तचतुष्क: शैलेषीध्यानमास्थितश्चैत्रशुक्लनवम्यां पुनर्वसुगते चन्द्रे तैर्मुनिभिः सममव्ययं पदं प्रपेदे प्रभुः ।