________________
तृतीयं पर्व - तृतीयः सर्गः
९३
विवादो विचार्यः पुनः" इत्यवोचन् । राजाऽप्येवमस्त्विति निगद्य सभां विसृज्याऽन्तःपुरं ययौ। तत्र च मङ्गलादेवी राज्ञस्तयोर्विवादवृत्तान्तं ज्ञात्वा “स्त्रीणां विवादो निर्णेतुं स्त्रीभिरेव युज्यते, तदहं तयोर्विवादच्छेदनं करिष्यामि', एवमुक्तवती ।
ततः सा सविस्मयेन राज्ञा समं पर्षदमागत्य तयोः पूर्वपक्षमुत्तरपक्षं कथितं विचार्याऽवोचत्–“ममोदरे ज्ञानत्रयधरस्तीर्थकरोऽस्ति तस्मिन् प्रसूते सति अमुष्याऽशोकतरोस्तले निर्णयं दास्यति । तस्मात् तावदुभे अपि प्रतीक्षेथाम्' । ततो विमाता 'ओम्' इत्यूचे । "माता त्वहं न प्रतीक्षितुं क्षमा, भवती सर्वज्ञमाताऽद्यैव निर्णयं करोतु । स्वमात्मजं नेयत्कालं सपत्नीसात् करिष्यामि । ततो मङ्गलादेव्युवाच"कालक्षेपासहत्वेनाऽस्या एवाऽयं सुतः । विमाता हि कालहरणं सहते, न तु जननी । ततस्तव पुत्रोऽयं गृहाण, स्वगृहं व्रज" । गर्भप्रभावाद् देव्यैवं निर्णये विहिते सा परिषद् विसिष्मिये ।
अथ देव्या बाधामजनयन् गर्भः शुक्लपक्षे शशीव क्रमेण ववृधे। ततो नवसु मासेषु सार्धाष्टमदिनेषु चाऽतीतेषु वैशाखशुक्लाष्टम्यां मघास्थे चन्द्रे मङ्गलादेवी सुवर्णवर्णं क्रौञ्चाङ्कं सूनुं सुखेन सुषुवे । ततो दिक्कुमार्यस्तत्रैत्य यथाविधि सूतिकर्म चक्रुः । शक्रश्च मङ्गलातल्पात् प्रभुं सुमेरुं नीत्वा यथोचितं यथाविधि च तत्रेन्द्रादिभिः सह स्नात्रं विधायाऽनुलिप्य वस्त्रा - ऽलङ्करणादिभिः पूजयित्वाऽऽरात्रिकं प्रोत्तार्य भक्त्याऽस्तवीत् । तत आगत्य मङ्गलास्वामिनीपार्श्वे मुक्त्वा च स्वं धाम जगाम शक्रः ।
पिता प्रभोर्गर्भस्थेऽस्मिन् जनन्या सुमतिभावात् सुमतिरिति तस्य नामाऽकरोत् । शक्रादिष्टाभिर्धात्रीभिर्लाल्यमानः प्रभुः शैशवमतीत्य धनुःशतत्रयोत्तुङ्ग आजानुबाहुयौवनं प्रपन्नः कर्मणोऽवश्य भोक्तव्यतया पित्रोरुपरोधाच्च नृपकन्याः पर्यणैषीत् । जन्मतो दशसु पूर्वलक्षेषु
९४
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः गतेषु नृपेण राज्ये निवेशित: सद्वादशाङ्गिकानेकोनत्रिंशतं पूर्वलक्षाननैषीत् प्रभुः । ततः स्वयंबुद्धो लोकान्तिकामरैश्च बोधितो दीक्षेच्छुर्वार्षिकं दानं प्रदाय शक्रादिभिः कृतदीक्षाभिषेकोऽभयङ्करां शिबिकामारुह्य सहस्राम्रवणं प्राप्य वैशाखसितनवम्यां मघासु पूर्वाह्णे कृतषष्ठो नृपसहस्रेण समं प्राव्राजीत् । तदानीमेव च प्रभोश्चतुर्थं ज्ञानमुत्पन्नम् । द्वितीये दिने च विजयपुरे पद्मनृपस्य सदने परमान्नेन पारणं विदधे । तत्र च देवैर्वसुधारादीनि पञ्चाद्भुतदिव्यानि चक्रिरे, पद्मश्चाऽर्चायै रत्नपीठं निरमात् । ततः प्रभुर्विविधाभिग्रहपरः परीषहान् सहमानो विंशति वर्षाणि महीं विजहार ।
***
अथाऽन्यदा ग्राम - पुरादिषु विहरन् प्रभुर्दीक्षाग्रहणस्थानं सहस्त्राप्रवणं समागतः । तत्र च ध्यानस्थस्य तस्याऽपूर्वकरणात् क्षपकश्रेण्यारूढस्य घातिकर्माणि तुत्रुटुः । चैत्रशुक्लैकादश्यां मघास्थे चन्द्रे च कृतषष्ठस्य प्रभोः केवलमुत्पेदे । ततो देवैर्विकृते समवसरणे प्राग्द्वारा प्रविश्य चैत्यवृक्षं प्रदक्षिणीकृत्य 'तीर्थाय नम' इत्युक्त्वा प्राङ्मुखः सिंहासनमध्यास्त । देवा ऽसुरादयश्चाऽपि यथास्थानमुपविविशुः । ततः शक्रे भक्तितः स्तुत्वा विरते सुमतिप्रभुर्देशनां ददौ -"शरीरिणा ज्ञानवता स्वकार्यमूढेन न स्थातव्यम् । शरीरादिसत्कारश्च परकार्यं, न स्वकार्यम् । जन्तुरेक एवोत्पद्यते, विपद्यते, भवान्तरोपार्जितानि कर्माण्यनुभवति च । एकेन चोपार्जितं धनमन्यैर्भुज्यते । स त्वेक एव नरके स्वकर्मभिः क्लिश्यते । एक एव च भवे कर्मवशगो भ्रमति । यथा हि बान्धवादयो न जन्तो: सहायास्तथा शरीरमपि, तद्धि न पूर्वभवत आयाति, न वा परभवं याति । धर्माऽधर्मावपि मोक्षे न सहायौ । यत एक एव मोक्षमादत्ते, न तत्र कस्याऽपि सम्बन्धस्य सम्भवः । भवसम्बन्धिदुःखं मोक्षसुखं चैक